Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
धर्मध्याने ध्यातृद्वारम्
zazazazazazatáčača
zazaza
गतं ध्यातव्यद्वारम्, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह
२
संव्वष्पमायरहिया मुणओ खीणोवसंतमोहा यं । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।। ६३ ।।
सव्वप्पमाय० गाहा ।। प्रमादा मद्यादयः, यथोक्तम् – “मज्जं विसय- कसाया निद्दा विकहा य पंचमी ©भणिया । " [ ] सर्वप्रमादै रहिताः सर्वप्रमादरहिता अप्रमादवन्त इत्यर्थः,
a
९५
[१] A पंचासवपडिविरओ, चरित्तजोगंमि वट्टमाणो उ । सुत्तत्थमणुसरंतो, धम्मज्झायी मुणेयव्वो ।। ७ 11 - आवश्यकचूर्णो ।।
B " विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । यस्य चित्तं स्थिरीभूतं स हि ध्याता प्रशस्यते ।। ३ ।। सत्संयमधुरा धीरै-र्न हि प्राणत्ययेऽपि यैः । त्यक्ता महत्त्वमालम्ब्य ते हि ध्यानधनेश्वराः ।। ४ । परीषहमहाव्यालै-ग्रम्यैर्वाक्कण्टकैर्दृढैः । मनागपि मनो येषां न स्वरूपात् परिच्युतम् ।। ५ ।। क्रोधादिभीमभोगीन्द्रे, रागादिरजनीचरैः । अजय्यैरपि विध्वस्तं, न येषां यमजीवितम् ।। ६ ।। मनः प्रीणयितुं येषां, क्षमास्ता दिव्ययोषितः । मैत्र्यादयः सतां सेव्या, ब्रह्मचर्येऽप्यनिन्दिते ।। ७ ।। तपस्तरलतीव्रार्चिः - प्रचये पातितः स्मरः । यै रागरिपुभिः सार्धं, पतङ्गप्रतिमीकृतः ।। ८ ।। निःसङ्गत्वं समासाद्य, ज्ञानराज्यं समीप्सितम् । जगत्त्रयचमत्कारि, चित्रभूतं च चेष्टितम् ।। ९ ।। अत्युग्रतपसाऽऽत्मानं, पीडयन्तोऽपि निर्दयम् । जगद् विध्यापयन्त्युचै- ये मोहदहनक्षतम् ।। १० ।। स्वभावजनिरातङ्क - निर्भरानन्दनन्दिताः । तृष्णार्चिः शान्तये धन्या, येऽकालजलदोद्गमाः ।। ११ ।। अशेषसङ्गसंन्यास-वशाज्जितमनोद्विजाः । विषयोद्दाममातङ्ग-घटासंघट्टघातकाः ।। १२ । वाक्पथातीतमाहात्म्या, विश्वविद्याविशारदाः । शरीराहारसंसार- कामभोगेषु निःस्पृहाः ।। १३ ।। विशुद्धबोधपीयूष - पानपुण्यीकृताशयाः । स्थिरेतरजगज्जन्तु- करुणावारिवार्धयः ।। १४ ।। स्वर्णाचल इवाक्म्पा, ज्योतिःपथ इवामलाः । समीर इव निःसङ्गा, निर्ममत्वं समाश्रिताः ।। १५ ।। हितोपदेशपर्जन्यै- भव्यसारङ्गतर्पकाः । निरपेक्षाः शरीरेऽपि, सापेक्षाः सिद्धिसंयमे ।। १६ 11 इत्यादिपरमोदार- पुण्याचरणलक्षिताः । ध्यानसिद्धेः समाख्याताः, पात्रं मुनिमहेश्वराः ।। १७ ।। - ज्ञानार्णवे, सर्ग. ५
11
C अव० अथ ध्यातारं षड्भिः श्लोकैराह
अमुञ्चन् प्राणनाशेऽपि, संयमैकधुरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः ।। २ ।। उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि, योगामृतरसायनम् ।। ३ ॥ रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वन्, निर्लेपः सर्वकर्मसु ।। ४ ।। विरतः कामभोगेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगहृदनिर्मग्नः, सर्वत्र समतां श्रयन् ।। ५ ।। नरेन्द्रे वा दरिद्रे वा, तुल्यकल्याणकामनः । अमात्रकरुणापात्रं, भवसौख्यपराङ्मुखः ॥ ६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302