Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
९८
" अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र । नरकगमनानुपूर्वी, नरकगतिं चापि कार्त्स्न्येन ।। १ ।। सूक्ष्मस्थावरसाधा-रणातपोद्योतनामकर्माणि । तिर्यग्गतिनाम तथा तिर्यग्गत्यानुपूर्व्यं च ।। २ ।। चतुरेकद्वित्रीन्द्रिय-नामानि तथैव नाशमुपयान्ति । तिर्यग्गतियोग्यास्ताः प्रकृतय एकादश प्रोक्ताः ।। ३ ।। अष्टौ ततः कषायान्, पण्डकवेदं ततस्ततः स्त्रीत्वम् । क्षपयति पुंवेदे सङ् क्रमय्य षण्णोकषायांश्च ।। ४ ।। पुंस्त्वं क्रोधे क्रोधं, माने मानं तथैव मायायाम् । मायां च तथा लोभे स क्षपयति सङ्क्रमय्य ततः ।। ५ ।। लोभस्य यावद् बादरप्रकृतीवेदयति तावदनिवृत्तिबादरसम्परायसंयताः । ततः सूक्ष्मप्रकृतिवेदनाल्लोभकषायस्य सूक्ष्मसम्परायसंयतः उपशमकः सज्वलनलोभमुपशमयति क्षपकः क्षपयति । यथोक्तम्
" अथ सूक्ष्मसम्पराय - स्थानं प्राप्नोति बादरे लोभे । क्षीणे सूक्ष्मे लोभे कषायशेषे विशुद्धात्मा ।। १ ।। यत् सम्परायमुपजन-यन्ति स्वयमपि च सम्परायन्ति । व्यासङ्गहेतवस्ते-न कषायाः सम्परायाख्याः ।। २ ।। सम्यग्भावपरायण-हेतुत्वाद् वाऽपि सम्परायास्ते । प्रकृतिविशेषाच्च पुन-लोभकषायस्य सूक्ष्मत्वम् ।। ३ ।। सततो विशुद्धियोगे, नयति स्थानान्तरं व्रजंस्तमपि । क्षपयन् गच्छति यावत्, क्षीणकषायत्वमाप्नोति ।। ४ ।। " ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकषायवीतरागछद्मस्थः वीतो- गतो ( रागो यस्मादिति वीतरागः ) छद्म आवरणं तत्र स्थितः छद्मस्थः मोहनीयस्य कृत्स्त्रक्षयात् स क्षीणकषायवीतरागच्छद्मस्थः ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्ध्याऽवशेषाणि कर्माणि क्षपयति । तत्र निद्राप्रचले द्विचरमसमये क्षपयति । ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति । x x x ।। - तत्वार्थ सिद्ध वृत्तौ ।।
B अव० तत्र
वृ०
ध्यानशतकम्, गाथा - ६३ azazazazaza
अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ।। ३६९ ।। अपुनर्बन्धकस्योपलक्षणत्वात्सम्यग्दृष्टेश्च अयं योगः व्यवहारेण कारणस्यापि कार्यत्वोपचाररूपेण, तात्विकः कारणस्यापि कथंचित्कार्यत्वादिति । किंरूपः सन्नित्याह-अध्यात्मभावनारूपः अध्यात्मरूपो भावनारूपश्च । निश्चयेन निश्चयनयमतेनोपचारपरिहाररूपेण । उत्तरस्य त्वपुनर्बन्धकसम्यग्दृष्ट्यपेक्षया चारित्रिण इति ।। ३६९ ।।
चारित्रिणस्तु विज्ञेयः, शुद्धयपेक्षो यथोत्तरम् ।
ध्यानादिरूपो नियमात्, तथा तात्विक एव तु ।। ३७९ ।।
वृ० चारित्रिणस्तु चारित्रिणः पुनः विज्ञेयः । शुद्धपेक्षो यथोत्तरमुत्तरोत्तरां शुद्धिमपेक्ष्य किमित्याह-ध्यानादिरूपो ध्यानसमतावृत्तिसंक्षयलक्षणो योगः । नियमात् अवश्यतया न त्यन्यस्य । तथा इति
तात्त्विक एव तु तत्त्वरूप इति ।। ३७१ ।।
C अव० अथ देशविरतौ ध्यानसंभवमाह
वृ०
Jain Education International 2010_02
आर्त्तं रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसंभवम् ।। २५ ।। xxx अत्र देशविरतिगुणस्थानके x x x तु पुनर्धर्मध्यानं यथा यथा देशविरतिरधिकाऽधिका स्यात्तथा तथा मध्यमं यावदधिकाधिकं भवति, न तूत्कृष्टं धर्मध्यानं स्यादित्यर्थः, यदि पुनस्तत्राप्युत्कृष्टं धर्मध्यानं परिणमति, तदा भावतः सर्वविरतिरेव संजायते, कथंभूतं धर्मध्यानम् ? षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं षट्कर्माणि देवपूजादीनि, यदुच्यते
For Private & Personal Use Only
मु
- योगबिन्दौ ।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302