Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
धर्मध्याने ध्यातृद्वारम्
देवपूजा गुरुपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानाम्, षट् कर्माणि दिने दिने ।। १।। प्रतिमा - अभिग्रहविशेषा दर्शनप्रतिमाद्या एकादश, यदाहदसणवयसामाइअपोसहपडिमा अबंभसञ्चित्ते । आरंभपेसउद्दिट्ठ वजए समणभूए अ ।। १ ।। श्राद्धव्रतान्यणुव्रतादीनि द्वादश, यदाहपाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । दिसिभोगदण्डसमईअ देसे पोसह तह विभागे ।। २ ।। षट्कर्मादिविस्तरो ग्रन्थान्तरादवसेयः, तथैतेषां पालनात्संभवतीति षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं
धर्मध्यानं मध्यममिति। xxx ।। २५ ।। अव. x x xअथ प्रमत्तसंयतगुणस्थाने ध्यानसंभवमाह
अस्तित्वात्रोकषायाणामत्रार्तस्यैव मुख्यता ।
आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता ।। २८ ।। वृ. अत्र प्रमत्तगुणस्थानके मुख्यता मुख्यत्वम् आर्त्तस्य ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि, कस्मात् ?
नोकषायाणां हास्यषट्कादीनाम् अस्तित्वाद् विद्यमानत्वात्, तथा आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता आज्ञादीन्याज्ञापायविपाकसंस्थानविचयलक्षणान्यालम्बनानि आज्ञावालम्बनानि तैरुपेतं च तद्धर्मध्यानं चाज्ञाद्यालम्बनोपेतधर्मध्यानं तस्य, अत्र धर्मध्यानमपि चतुष्पादम्, यथाआज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम् ।। १ ।। आज्ञा यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थान्, तदाज्ञाध्यानमुच्यते ।। २ ।। रागद्वेषकषायाद्यै-र्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपाय-विचयध्यानमुच्यते ।। ३ ।। प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः ।। ४ ।। अनाद्यन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः । आकृतिं चिन्तयेद्यत्र, संस्थानविचयः स तु ।। ५ ।।
इत्याज्ञाद्यालन्बनोपेतधर्मध्यानस्य गौणता अत्र सप्रमादत्वादुच्यत इति ।। २८ ।। अव. अथ ये प्रमत्तस्था निरालम्बनमपि धर्मध्यानं समहीन्ते, तान् प्रति तनिषेधमाह
यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्ब-मित्यूचुर्जिनभास्कराः ।। २९ ।। वृ. जिनभास्करा जिनसूर्या इत्यूचुः इत्येतदेव कथयन्ति स्म, किं तदित्याह - यः
साधुर्यावत्प्रमादसंयुक्तो भवति, तावत्तस्य साधोगोचरे निरालम्बं ध्यानं न तिष्ठतीति निश्चयः, यतोऽत्र प्रमत्तगुणस्थाने मध्यमधर्मध्यानस्यापि गौणतैवोक्ता, न तु मुख्यता, ततोऽत्र निरालम्बनो
त्कृष्टधर्मध्यानस्यासंभव एव ।। २९ ।। अव. अथ यथाऽप्रमत्तस्थ एव मोहनीयकर्मोपशमक्षपणनिपुणः सद्ध्यानारम्भकत्वं कुरुते, तथा श्लोकद्वयेनाह
नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः । ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः ।। ३३ ।। सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा । सद्ध्यानसाधनारम्भं, कुरुते मुनिपुङ्गवः ।। ३४ ।।
युग्मम् । वृ० नष्टाशेषप्रमादो निर्धाटिताखिलप्रमादः आत्मा जीवो यस्यासौ नष्टाशेषप्रमादात्मा, व्रतानि महाव्रतादीनि,
शीलगुणा अष्टादशसहस्रशीलाङ्गलक्षणास्तैरन्वितः संयुक्तो व्रतशीलगुणान्वितः, ज्ञानं सदागमाभ्यासलक्षणम्, ध्यानम् एकाग्रतारूपं तद्, ज्ञानं च ध्यानं च धनं सर्वस्वं यस्यासौ ज्ञानध्यानधनः, अत एव मौनी मौनवान्, यतो मौनवानेव ध्यानधनः स्यात्, यदाह -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302