Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
संस्थानविचयधर्मध्याने चारित्रमहापोतस्वरूपम् . Paradatarnatantaraararaatamataramatarararararararararararararamadarate
तस्स य संतरणसहं सम्मइंसणसुबंधणमणहं । णाणमयकण्णधारं चारित्तमयं महापोयं ।।५८।। संवरकयनिच्छिदं तवपवणाइद्धजवणतरवेगं । वेरग्गमग्गपडियं विसोत्तियावीइनिक्खोभं ।।५९।। आरोढं मुणि-वणिया महग्घसीलंग-रयणपडिपुन्नं ।
जह तं निव्वाणपुरं सिग्घमविग्घेण पाविति ॥६०।। तस्स य० गाहा ।। तस्य च संसारसागरस्य संतरणसहम् सन्तरणसमर्थं पोतमिति वक्ष्यति, किंविशिष्टम् ? सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, अनघम् अपापम्, ज्ञानं प्रतीतं तन्मयस्तदात्मकः कर्णधारो निर्यामकविशेषो यस्य यस्मिन् वा स तथाविधस्तं चारित्रं प्रतीतं तदात्मकम्, महापोतम् इति 'महाबोधित्थम्, क्रिया पूर्ववदिति गाथार्थः ।।५८ ।। २] A तस्य सन्तरणोपायं, सम्यक्त्वदृढबन्धनम् । बहुशीलाऽङ्गफलकं, ज्ञाननिर्यामकाऽन्वितम् ।। ४६ ।।
संवरास्ताश्रवच्छिद्रं, गुप्तिगुप्तं समन्ततः । आचारमण्डपोद्दीप्ता-पवादोत्सर्गभूद्वयम् ॥ ४७ ।। असङ्ख्यैर्दुर्धरैर्योधै-र्दुष्प्रधृष्यं सदाशयैः । सद्योगकूपस्तम्भाग्र-न्यस्ताऽध्यात्मसितांशुकम् ।। ४८ ।। तपोऽनुकूलपवनोद्-भूतसंवेगवेगतः । वैराग्यमार्गपतितम्, चारित्रवहनं श्रिताः ।। ४९ ।। सद्भावनाख्यमञ्जूषा-न्यस्तसञ्चित्तरत्नतः । यथाऽविघ्नेन गच्छन्ति, निर्वाणनगरं बुधा ।। ५० ।। यथा च मोहपल्लीशे, लब्धव्यतिकरे सति । संसारनाटकोच्छेदा-शङ्कापङ्काऽऽविले मुहुः ।। ५१ ।। सजीकृतस्वीयभटे, नावं दुर्बुद्धिनामिकाम् । श्रिते दुर्नीतिनौवृन्दा-रूढशेषभटाऽन्विते ।। ५२ ।। आगच्छत्यथ धर्मेश - भटौघे रणमण्डपम् । तत्वचिन्ताऽऽदि-नाराच-सज्जीभूते समाश्रिते ।। ५३ ।। मिथो लग्ने रणाऽऽवेशे, सम्यग् दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां, प्राप्यते चरमां दशाम् ।। ५४ ।। लीलयैव निरूद्ध्यन्ते, कषायचरटा अपि । प्रशमादिमहायोधैः, शीलेन स्मरतस्करः ।। ५५ ।। हास्यादिषट्कलुण्टाक-वृन्दं वैराग्यसेनया । निद्रादयश्च ताड्यन्ते, श्रुतोद्योगादिभिर्भटैः ।। ५६ ।। भटाभ्यां धर्मशुक्लाभ्या-मार्त्तरौद्राऽभिधौ भटौ । निग्रहेणेन्द्रियाणां च जीयते द्रागसंयमः ।। ५७ ।। क्षयोपशमतश्चक्षु-दर्शनाऽऽवरणादयः । नश्यन्त्यसातसैन्यं च, पुण्योदयपराक्रमात् ।। ५८ ।। सह द्वेषगजेन्द्रेण, रागकेसरिणा तथा । सुतेन मोहभूपोऽपि, धर्मभूपेन हन्यते ।। ५९ ।। ततः प्राप्तमहानन्दा, धर्मभूपप्रसादतः । यथा कृतार्था जायन्ते, साधवो व्यवहारिणः ।। ६० ।। विचिन्तयेत्तथा सर्वम्, धर्मध्याननिविष्टधीः । ईदृगन्यदपि न्यस्त-मर्थजातं यदागमे ।। ६१ ।।
-अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302