Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 42
________________ द्वात्रिंशिका रुचितेतिचेत् । सत्यं, यद्यप्येवमस्ति, तथापि सम्प्रति यन्मते यदुत्सूत्रस्य बाहुल्येन प्रसिद्धिस्तन्मते तदुद्भावनपुरस्कारेणैव विज्ञप्तिकरणाभिप्रायात् श्रावकप्रतिष्ठायाः कटुकमते एव प्रसिद्धत्वेन तत्रैव किश्चिदाविष्करिष्यते । अन्यथा पाशचन्द्रः प्रतिष्ठाया एवापलापी, लुम्पाकस्तु प्रतिष्ठाप्यप्रतिमाया अप्यपलापी। नग्नाटौष्ट्रिकव्यतिरिक्ताः शेषास्तु श्राद्धप्रतिष्ठाव्यवस्थापका इत्यादिव्यक्त्या वक्तव्ये विज्ञप्तेर्गरीयस्त्वं स्यात्, तस्मात्साकर्यविवेकौ प्रत्युत्सूत्रसम्भवेऽप्युपलक्षणसूचितावेव बोध्यावितिकाव्यार्थः ॥ इति गतः पूर्णिमीयकः ।। अथ काव्यषट्केनौष्ट्रिकापरनाम्नः खरतरस्य स्वरूपं विवक्षुराद्यकाव्येनातिप्रसङ्गमाहपावित्र्येण विवर्जितेति रमणी नाऽर्हत्सपर्योचिता, मत्वा तां प्रतिषिद्धवान्किमु न च ज्ञानादिसम्पद्ग्रहम् । कादाचित्कमशौचमन्यसदृशं न ज्ञातवानज्ञराट, दुज्ञेयस्त्वरयाऽरिरेष भगवन् ! सम्प्रत्यमीषां नृणाम् ॥११॥ __व्या०—हे भगवन्–हे स्वामिन् ! एषः-प्रत्यासन्नोऽध्यक्षः खरतरनामाऽज्ञराट-मूर्खचक्रवर्ती सम्प्रतीदानीममीषां-'अदसस्तु विप्रकृष्ट' इति वचनात् त्वत्तो दूरवर्तिनां नृणां-मनुष्याणां, त्वरया-शीघ्र, दुज्ञेयो-दुर्लक्ष्यो वर्तत इत्यन्वयः। एष किं कृतवान् ? पावित्र्येण-शुचिना, वर्जिता-रहिता रमणी-योषित, नाऽर्हत्सपर्योचिता-जिनपूजार्हा न भवत्येवेत्यमुना प्रकारेण मत्वा-ज्ञात्वा

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168