Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 139
________________ १३० षोडशश्लोक्या जिगमिषूणां यतिधर्मः श्रावकधर्मश्चेति द्वौ पन्थानौ पारगतैः प्रज्ञप्तौ। तत्र यतिधर्मे भावपूजैव, श्रावकधर्मे तु द्रव्यपूजापुरस्सरं भावपूजेति। तत्रोभयोरपि मार्गयोः जिनपूजायाः सम्यक्त्वकरणीयत्वात् संवररूपत्वम् । उक्तं च श्रीस्थानांगे'पंच संवरदारा पं० २०-संमत्तं १, विरती २, अप्पमादो ३, अकसातित्तं ४, अजोगित्तं ५, ति । व्याख्या-'संवरणं-जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्य द्वाराणि-उपायाः संवरद्वाराणि, मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाऽकषायित्वाऽयोगित्वलक्षणा' इति । संवरस्तु विधिवादेनैव जिनोपदिष्टत्वात् साधूपदिष्ट एव । अन्यथा श्रावकधर्मोऽपि जिनाज्ञाबहिभूतः स्यात् । तथात्वे चात्यन्तमासमञ्जस्यम् । तस्मात् श्रावकधर्मवत्तदन्तर्गतत्वेन द्रव्यपूजाया अपि जिनोपदिष्टत्वमेव । तथा च सिद्धमनुमानमागमबाधितं हेतुश्च स्वरूपासिद्ध एव। ततो दृष्टान्तोऽप्यसङ्गत एव, तस्य चाऽऽश्रवरूपत्वात्। अन्यथा छद्मस्थप्रवृत्तिर्जिनाज्ञाबहिर्भूतैव स्यात् । तच्च सर्वजनप्रतीतिबाधितमित्यादिसुयुक्तिशस्त्र्या पाशचन्द्रव्याधपरिकल्पितपाशः कर्तनीयः । अथ दिगमात्रदर्शनार्थ दशानामप्येकैकमुत्सूत्रमादाय कुयुक्त्युद्भावनापूर्वकसुयुक्त्युद्भावनां सन्दर्य विस्तरजिज्ञासोदिशं दर्शयन्नाह दिग्मितानाममीषां चेजिज्ञासा व्यक्तितो भवेत् । कुपक्षकौशिकाऽऽदित्यो, मत्कृतः क्रियतां पुरः ।। १३ ॥ व्याख्या-अमीषां दिग्मितानां यदि व्यक्तितो जिज्ञासा भवेत् ,

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168