Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
मध्यमोत्सूत्रिनिदर्शनम्
तथाविधाSSचारः किं जिनकल्पिकाssचारः स्थविरकल्पिकाssचारो वा ? । आद्ये, व्युच्छिन्नत्वाद्युक्तमेव । द्वितीये, प्रत्यक्षबाधः । बकुशकुशीलचारित्रे वर्तमानानां सम्प्रति भूयसां स्थविराणां दृश्यमानत्वात् । एतेन साधूनामदर्शनसाधनमनुमानम किञ्चित्करमेव । अन्यथा श्रावकधर्मस्याप्यभावापत्तेः साधूपदेशादिमूलकत्वात्तस्येत्यत्र बहु वक्तव्यम्, ग्रन्थगौरवभयान्नोच्यत इत्यलं विस्तरेणेत्यादि सुयुक्तियष्ट्या कटुकटुः शिक्षणीयः ।
अथ वन्ध्यमते कुयुक्तिपूर्वक सुयुक्त्युद्भावनं तु प्रायः पूर्णिमीयकमतादिसमानमेवेति बोध्यम् । अत एवाऽस्य सङ्करमती - तिनामान्तरेण श्रीमहावीरद्वात्रिंशिकादौ निदर्शनमिति । पाशचन्द्रमते जिनपूजादिषु साधूपदेशनिषेधस्तत्र कुयुक्त्युद्भावना त्वेवं-अर्हद्द्रव्यपूजाविषयः साधूपदेशो न सम्भवति, जलकुसुमादिसचित्तविराधनादिसम्भवेन सावद्यत्वात् । प्रयोगस्तु द्रव्यपूजा साधूपदिष्टा न सम्भवति, सावद्यत्वात्, कृषिकर्मवदिति । तस्य कदाशयस्त्वेवं मेर्वादयो हि जैनप्रवचने यथास्थितिवादेन, प्ररूपिताः, द्रव्यपूजादयस्तु चरितानुवादेन, निरवद्यसाध्वाचा रायो हि विधवादेन चेति । तस्माद् द्रव्यपूजा चरितानुवादात् प्रवर्तते, न पुनः साधूपदेशेन विधिवादात् । अत एव स्वमतप्रबर्तनकाले प्रथमतस्तेन मृगजनपाशकल्पेन पाशेन स्वमतिकल्पनया पट्टकूलसम्बन्धीनि कृत्रिमकुसुमानि जिनपूजानिमित्तं प्रकाशितानि । ततश्च कियत्कालानन्तरं पुनरपि सचित्त कुसुमानीति प्ररूपितानि । तत्र सुयुक्त्युद्भावना त्वेवं मोक्षं प्रति
१२

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168