Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१५४
महावीरजिनस्तोत्रम्
का
निन्द्यात् मदनक्रीडनात्, किंलक्षणात् ? आस्तां निषेवनात्, स्मरणादपि-स्मृतिमात्रेणाऽपि दूरितशर्मशमात्-शर्माणि चशमश्च शर्मशमाः, दूरिता-दूरीकृताः शर्मशमा-सुखोपशमा येन स तथा तस्मात् । गरिमायाः अनवमो-निष्पापः, अनवधिरवधिरहितो महानित्यर्थः, जलधिः-समुद्रः। विगता अपधी:-कुत्सिता बुद्धियस्मात् स व्यपधीः। तेन कर्तु भूतेन प्रणिधिना-समाधिना यन्महनादि-घूजादि कृत्यं तस्य महीव-पृथिवीव स्थानमित्यर्थः ॥१६॥२०॥२१॥ त्रिभिर्विशेषकम् । कदलीदलकोमलकायलया, सुरसंदरिरूववई महिला । न मणा मणखुब्भणसुप्पयणा,
जमुविच खमाऽखिलुवायमुणा ॥२२॥ तमहंपि महामि महीणमहं, कलहानलजालजमालसहं । मयणप्पफुरंत फणाहिसिहं-हसपाणपरानल जालणहं ॥२३॥ सुरपायवदाउवपायरयं, परमाणहमाणहमाणपयं । भवकूवरडंतपडंतजणं पडि रज्जुपहज्जुतिजालधणं ॥२४॥ धणदप्पहयीकयकंचणुह-पमुह(भिइ)स्सपहायचयज्जसुहं । सुररायसिरोवरिचण्णुवम-क्कमतामरसप्पसरंतरयं ॥२५॥
चतुर्भि-कलापकम् । व्याख्याः -कदली० तमहं० सुरपा० धणय० । कदलीदलवत् कोमला-सुकुमारा कायलता यस्याः सा, सुरसुन्दरीवत् रूपवती,

Page Navigation
1 ... 161 162 163 164 165 166 167 168