Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 156
________________ १४७ महावीरजिनस्तोत्रम् तिस्तयोराश्रमः-स्थानं, एवंविधो जन्मनो वरो यस्य, प्रागजन्मनि धर्मोपार्जनावसरे एतादृशं मम जन्म देहीति याचितो धर्मचक्रवर्ती एवंविधं जन्म दत्तवानिवेति भावः। जितः पञ्चशरो-मदनों येन स तं, अचलं-निश्चलम् यदान्तरध्यान-शुक्लध्यानं तज्जं यत् ज्ञानं-केवलज्ञानं तद्धरतीति, मधुरं सुरासुरनरेश्वराणां प्रीतिकारं रणतीति खशि प्रत्यये मधुरंरणस्तं, अङ्गनासङ्गहर-स्त्रीसङ्गरहितं । वरः सन् रम्यः-रमणीयः, न पुनर्मोहनीयवशात् । अनघ-नि:पापमिति ।।४।।।६।।७।। चतुर्भिः कलापकम् । . महिआमहिआऽदर बादरया-मदहेउसुहेउपओगजुआ। जगमालयसालजमालभिआ,विभया वरवम्मसमा समिणा । दिवसाहिवईजसनासयरा, सुहमाइपयत्थपयासयरा। . सवणंजलिपाणसुहाऽणसुहा, विबुहावलिकाबलिकाऽनलिका। कलिकालवलग्गिजलुग्गमिया, विमलक्खरमक्खरिआखलिआ खलमालगलागलगुम्मलया, समिला समिलालनबालकला। मुणिमाणणमंडणमाणगमा,गदिदा जिण! जेण तुहेण गिरा। स तुहं महु मोहतमोहरणं जणइज समज्जिअ-पुण्णमिणं ॥११॥ चतुर्भिः कलापकम् ॥ व्या०-हे मथितामाहित !-मर्दितरोगवैरिन् ! हे अदरभयरहित ! हे जिन ! येन त्वया गीर्वाणी गदिता-भाषिता, सं त्वं मोहतमोहरणम्-मोहान्धकारनाशनम् जनय - निष्पादय

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168