Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 136
________________ मध्यमोत्सूत्रिनिदर्शनम् १२७ सक्कारे वा परिहाइस्सति' । एतत्सूत्रस्य वृत्तिर्यथा 'मायं कटुत्ति' । मायां कृत्वा मायां पुरस्कृत्य - माययेत्यर्थः, परिहास्यति -हीना भवि* ध्यति पूजा-पुष्पादिभिः, सत्कारो वस्त्रादिभिः । इदमेकमेव विव“क्षितमेकरूपत्वादिति । इदम् तु प्राप्तप्रसिद्धपुरुषापेक्षम् । शेषं* सुगम' मिति । इति स्थानाङ्गतृतीयस्थानकतृतीयोद्द ेशके [सू०१६८ ] अत्र यद्यत् कृतापलापहेतुस्तत्तन्निवारकमपीति न्यायात् पुरुषविशेषम् प्रतीत्य द्रव्यपूजा संयमरक्षा हेतुरपीति सूचितंबोध्यम् । तथा- 'अच्चणं रयणं चेक, वंदणं पूअणं तहा । इडीसक्कारसम्माणं, मणसा वि न पत्थए ||१|| 'ति पञ्चत्रिशत्तमोत्तराध्ययने । न चैतद वचनं निषेधपरं भविष्यतीतिशङ्कनीयं, वन्दनसत्कारश्राद्धादिसम्पत्साहचर्यात् पूजादिकर्तुर्भतस्य विधिसूचकत्वात् साधोर्निःस्पृहतासूचकत्वाच्च निःस्पृहस्यैव साधोः पूजाद्यत्वात् । अन्यथा सत्कारवन्दनादिनिषेधप्रसक्त्या सर्वागमविरोधेनाऽत्यन्तमासमञ्जस्यं स्यात् । किञ्च निःस्पृहस्य साधोर्भक्तेनाऽवश्यं पूजादि कर्तव्यमेवेति । ज्ञापकं तु सूत्रकृदङ्गवृत्तावप्युक्तं । तथाहि - 'यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन तस्य परमार्थोपकारिणो यथाशक्त्या विधेय' मितिसूत्रकृदङ्गवृत्तौ पूजादिकमाश्रित्य श्रीगौतमेनोदकं प्रत्युक्तमितिबोध्यम् । तथा चाऽऽचाराङ्गनिर्युक्तिवृत्त्यादौ तीर्थकरगणधरादीन सुगन्धादिना सम्पूजयतो दर्शनशुद्धिरप्युक्तेति । तस्मात्प्रथमानुमानस्यानेकदोषजर्जरीकृतत्वेन स्वसाध्यसाधनाऽक्षमत्वात् *

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168