Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१२६
षोडशश्लोक्या
मौनीत्यादिवद्वद्व्याघातः। तथा च त्यक्तसङ्गित्वादिति हेतुरन्वयव्यतिरेकाभ्यां व्यभिचार्येव। तत्राऽन्वयव्यभिचारो यथायो यस्त्यक्तसङ्गी स द्रव्यस्तवार्हो न भवतीति नास्ति, भगवत्येव व्यभिचारात् । एवं व्यतिरेकेऽपि-यो यो द्रव्यस्तवाहः स त्यक्तसङ्गी नास्तीति न, अर्हत्येव व्यभिचारात् । अर्हतो द्रव्यस्तवाऽहत्वेऽपि त्यक्तसङ्गित्वात् । अन्यथा लुम्पाकमताभिप्रायेण वेश्यादिजनस्यैव द्रव्यस्तवाऽहत्वापत्तः, तस्य त्यक्तसङ्गित्वाभावात् ।
एवं दृष्टान्तोऽपि साध्यविकलः, साधोरपि द्रव्यस्तवाऽर्हत्वात् । । उक्तं च श्रीस्थानाङ्गे–'सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, तं० पाणे अइवाइत्ता भवति १ मुसं वइत्ता भवति २, अदिन्नमादित्ता भवति ३, सदरूवरसगंधफरिसे आसाइत्ता भवति ४, पूजासकारे अणुव्हेत्ता भवति ५, इमं सावज्जंति पण्णवेत्ता पडिसेवित्ता भवति ६, णो जहावाई तहाकारी आवि भवति ७, त्ति [सू० ५५०]। अत्र वृत्त्येकदेशो यथा-'पूजा-सत्कारे-पुष्पाद्यर्चन-वस्त्राद्यर्चने अनुबृहयिता-परेण स्वस्य क्रियमाणस्य तस्याऽनुमोदयिता, तद्भावे हर्षकारीत्यर्थः । अत्र द्रव्यस्तवपुष्पाद्यर्चने सति हर्षकारित्वं हि छद्मस्थस्वरूषं सूचितं, परं द्रव्यस्तवाहत्वंत्ववश्यं सिद्धमेव । द्रव्यस्तवश्च साधूनां हितमपि। उक्तं च-'छ ट्ठाणाई अत्तवतो . हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भवंति, तं०परियाए परियाले तवे सुए लाभे पूयासक्कारे त्ति । तथा 'तिहिं ठाणेहिं माई मायं कटु नो आलोएज्जा जाव नो पडिवज्जेज्जा सं०-कित्ती वा मे परिहाइस्सति, जसो वा मे परिहाइस्सति, पूआ

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168