Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
षोडशश्लोक्यां तथाहि-'पारियकाउस्सग्गो पर-मिट्ठीणं च कयनमुकारो। वेयावच्चगराणं, दिज थुइ जक्खपमुहाणं' ॥१॥ बृहद्भाष्ये
न चैतद् वचोमात्रेण, करणतोऽपि बहुश्रुतपरम्परया स्तुतिचतुष्कस्यैव रूढिरप्यस्ति । तस्याश्चान्यथाकरणे महत्याशातना। उक्तं च समवायाङ्गसूत्रे-'रायणियपारिभासी थेरोवघाए'त्ति । एतवृत्तिस्त्वेवं-रानिकपारिभाषी-आचार्यादिपूज्यपुरुषपरिभककारी, स चात्मानमन्यांश्चाऽसमाधी योजयत्येव । तथा स्थविरा-आचार्यादिगुरवस्तानाचारदोषेण शीलदोषेण च ज्ञानादिभिोपहन्तीत्येवंशीलः स एव चेति स्थविरोपघातक' इत्यादि ।
तथा-'हुत्तियहुंति चरित्ते दंसणनाणे अइक्कइक्को य । सुयखित्तदेवयाए, थुइ अन्ते पंचमंगलयं ॥१॥ तथा-~चाउम्मासिअ वरिसे, उस्सग्गो खित्तदेवयाए उ।
पक्खिय सिज्जसुरीए, करिति चउम्मासिए वेगे' ॥१॥ आवश्यककायोत्सर्गनियुक्तौ । एतवृत्तौ-'चाउम्मासिय-संवच्छरिएसु सव्वेवि मूलगुणउत्तरगुणाणे आलोअणं दाउं पडिक्कमंति, खित्तदेवयाए उस्सग्गं करेंति, केई पुण चाउम्मासिएसु सिजादेवयाए करेंति'त्ति । एतच्चणिस्त्वेव-'चाउम्मासिए एगो उवसग्गदेवयाए काउस्सग्गो कीरति, संवत्सरिए खित्तदेवयाए कीरति अब्भहिउ'त्ति । तथाऽऽवश्यकचूर्णी श्रुतदेवताया महती प्रतिपत्तिदृश्यते । तथाहि-'सुयदेवयाए आसायणाए । सुतदेवता जीए सुतमहिट्ठियं तीए आसायणा-नत्थि सा, अकिश्चित्करी वा, एवमादि' । एवमनेकेषु ग्रन्थेषु ज्ञेयम् । त्वरितं तजिज्ञासुभिर्विचा

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168