Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
मध्यमोत्सूत्रिनिदर्शनम्
१२३ यानुमाने तु प्रत्यक्षबाधः, प्रबलबलवदिनकराद्यसाध्यानामपि भूमिगृहगतध्वान्तविनाशाद्यर्थानां दिनकराद्यपेक्षयाऽल्पबलैरपि प्रदीपादिभिः साध्यमानत्वेन दर्शनात् । उक्तमपि
'विश्वान्धकारविध्वंस-हेतुर्भे लिमहानपि। । नालं प्रदीपवद् भूमि-गृहान्तस्तमसोऽपहृत्।।१।। एवं शासनश्रुतदेवताद्यपि क्वापि तीर्थकराद्यसाध्यस्यापि कार्यस्य प्रसाधकमिति न दोषः । 'आपेक्षिकी हि प्रवचने स्याद्वादमुद्रेति वचनात् एकस्मिन्नपि वस्तुनि सामर्थ्यासामर्थ्ययोरपेक्षया च स्वीकारात् । यथा रिपुबलमर्दनसमर्थोऽपि करी न सर्षपकणमादातुं समर्थः। एतेन तीर्थप्रवर्तनात् सर्वोपकारित्वेन सर्वेषामप्याराध्योऽहन्नेवाऽऽराधितः सर्वेप्सितार्थसम्पादको भविष्यतीति व्यर्थमेव तदतिरिक्ताऽऽराधनमित्यपि शङ्का निरस्ता। तीर्थकरस्मरणादिनाऽनुपलभ्यमानानामप्यहिकश्रुताद्युपसम्पदामाचार्यादिपर्युपासनादित एवोपलभ्यमानत्वात् । उक्तं च‘विणओणएहिं पंजलि-उडेहिं छंदमणुवत्तमाणेहिं । आराहिओ गुरुजणो, सुयं बहुविहं लहुं देई'।।१।।
[ आव० नि० गा० १३८ ] यच्च गणधरान् प्रत्यर्हन्तः श्रुतदायकास्तदायकग्राहकयोरतिशयविशेषादेव, न पुनराचार्यादिवदिति बोध्यम् । किञ्चाऽर्हतोप्याराधनमर्हदाज्ञाङ्गीकरणपूर्वकमेव भवति । आज्ञा च सर्वाऽऽराध्याराधनविषयिणी । तथा चाऽऽराध्यत्वेनोपदिष्टस्य तीर्थस्यान्तर्भूतानां शासनश्रुतदेवतादीनां सामान्येनाऽऽराध्यत्वेऽपि नामग्राहेण पृथगप्याराधनमागमोक्तम् ।

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168