Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१२२.
, षोडशश्लोक्यांत नता-श्रुताद्यर्थप्रार्थना तीर्थकरादिभ्योऽफलवत्त्वे सति शासनश्रुत देवतादिभ्यो न फलवती, तेषां तीर्थकराद्यपेक्षयाऽल्पबलत्वात् । सामान्येन व्याप्तिग्रहस्त्वेव-यो यदपेक्षयाऽल्पबलः, स तदधिकबलवदसाध्यसाधको न भवति । यथा चक्रवर्त्यपेक्षया भूमण्ड-. लाधिपः। तस्मादैहिकनिर्विघ्नता-श्रुताद्यर्थप्रार्थनायाः फलवद्विधानाय तीर्थकरादय एव स्मृत्या दिगोचरीकार्याः, न पुनः श्रुतदेवतादय इति । तत्र सुयुक्त्युद्भावना त्वेवं-तत्र प्रथमानुमानं ता-: वदाऽऽगमबाधितमेव, सम्यग्दृगदेवतास्तुतेर्बोधिबीजसुलभताहेतुत्वेनाऽऽगमे प्रतिपादनात् । उक्तं च श्रीस्थानाङगे-पंचहिं. ठाणेहिं जीवा सुलहबोहियत्ताए कम्मं पकरेंति, तं० अरहंताणं वण्णं वदमाणे, अरहंतपण्णत्तस्स धम्मस्स व०, आयरियउवज्झायाणं व०, चाउवण्णस्स संघस्स व०, विवक्कबंभचेराणं देवाणं वण्णं वदमाणे'त्ति [सू०४२६] । तथा सत्प्रतिपक्षताऽपि । शासन देवतास्तुतिर्न सम्यक्त्वमालिन्यहेतुः, आगमोपदिष्टत्वात्। तीर्थकरादिस्तुतिवदिति । आगमोपदिष्टत्वं च सामान्यतोऽनन्तरोक्तं। व्यक्तितस्त्वग्रे वक्ष्यते। यद्वा शासनश्रुतदेवतास्तुतिर्न सम्यक्त्वमालिन्यहेतुः सम्यक्त्वहेतुर्वा, सम्यग्दृष्टिदेवतास्तुतित्वात्, तीर्थङ्करजन्माद्यत्सवादिप्रवचनप्रभावनापरायणपुरन्दरस्तुतिरिव। विधेयतयाऽऽगमानुपदिष्टत्वमुपाधिरपि । किञ्च-यदि सामान्यहेतुना देवतास्तुतित्वेन सम्यक्त्वमालिन्यहेतुत्वं साध्यते, साध्यतां तर्हि मनुष्यत्वा दिसामान्यहेतुनाऽन्यतीर्थिकदृष्टान्तेन तीर्थकरादीनामप्यनाराध्यता । तस्माद् यत्किञ्चिदेतत् । द्विती

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168