________________
षोडशश्लोक्यां तथाहि-'पारियकाउस्सग्गो पर-मिट्ठीणं च कयनमुकारो। वेयावच्चगराणं, दिज थुइ जक्खपमुहाणं' ॥१॥ बृहद्भाष्ये
न चैतद् वचोमात्रेण, करणतोऽपि बहुश्रुतपरम्परया स्तुतिचतुष्कस्यैव रूढिरप्यस्ति । तस्याश्चान्यथाकरणे महत्याशातना। उक्तं च समवायाङ्गसूत्रे-'रायणियपारिभासी थेरोवघाए'त्ति । एतवृत्तिस्त्वेवं-रानिकपारिभाषी-आचार्यादिपूज्यपुरुषपरिभककारी, स चात्मानमन्यांश्चाऽसमाधी योजयत्येव । तथा स्थविरा-आचार्यादिगुरवस्तानाचारदोषेण शीलदोषेण च ज्ञानादिभिोपहन्तीत्येवंशीलः स एव चेति स्थविरोपघातक' इत्यादि ।
तथा-'हुत्तियहुंति चरित्ते दंसणनाणे अइक्कइक्को य । सुयखित्तदेवयाए, थुइ अन्ते पंचमंगलयं ॥१॥ तथा-~चाउम्मासिअ वरिसे, उस्सग्गो खित्तदेवयाए उ।
पक्खिय सिज्जसुरीए, करिति चउम्मासिए वेगे' ॥१॥ आवश्यककायोत्सर्गनियुक्तौ । एतवृत्तौ-'चाउम्मासिय-संवच्छरिएसु सव्वेवि मूलगुणउत्तरगुणाणे आलोअणं दाउं पडिक्कमंति, खित्तदेवयाए उस्सग्गं करेंति, केई पुण चाउम्मासिएसु सिजादेवयाए करेंति'त्ति । एतच्चणिस्त्वेव-'चाउम्मासिए एगो उवसग्गदेवयाए काउस्सग्गो कीरति, संवत्सरिए खित्तदेवयाए कीरति अब्भहिउ'त्ति । तथाऽऽवश्यकचूर्णी श्रुतदेवताया महती प्रतिपत्तिदृश्यते । तथाहि-'सुयदेवयाए आसायणाए । सुतदेवता जीए सुतमहिट्ठियं तीए आसायणा-नत्थि सा, अकिश्चित्करी वा, एवमादि' । एवमनेकेषु ग्रन्थेषु ज्ञेयम् । त्वरितं तजिज्ञासुभिर्विचा