Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
जघन्योत्सूत्रिनिदर्शनम् 'प्राणप्रवेशे वहनाडिपादं, कृत्वा पुरो दक्षिणमर्कबिम्बम् ।
प्रदक्षिणीकृत्य जिनं च याने, विनाप्यहःशुद्धिमुशन्ति सिद्धि' मिति ॥ १॥ अयं भावः-यथा ज्योतिःशास्त्रप्रसिद्धकुयोगादशुभभावमापन्नास्तिथिवारनक्षत्रग्रहाश्चिकीर्षितकार्याभिमतदिनशुद्धयभावहेतवः सन्तोऽपि जिनपतिप्रतिमाप्रदक्षिणाद्युपचारेण शुभीभवन्ति, तथा भस्मनामा दुर्घहोऽपि भगवद्भक्त्युन्नतचेतसां प्रवचनाऽनुकम्पकप्रवृत्तिमतां तथाविधप्रयत्नोपचारेण शुभीभवति। तथा च 'कारणाऽभावे कार्यस्याप्यभाव इति म्यायात् अशुभग्रहहेतुकानां प्रवचनपीडाकारिणामुत्सुत्रभाषिकण्टकानां कुण्ठिताऽऽस्यीकरणं भवत्येवेति प्रयाससाफल्य मिति । या च साम्प्रतीनतीर्थस्याऽवश्यम्भाविनी पीडा, सा तूत्सूत्रभाषिणामुत्पत्तिमात्रेणापि सिद्धैवेति न किञ्चिदनुपपन्नमिति । अथाऽस्य ग्रन्थस्य षोडशश्लोकी गुरुतत्त्वप्रदीपदीपिका चेति नामद्वयी। तस्याः सान्वर्थत्वं त्वेवं-षोडशानां श्लोकानां समाहार इति व्युत्पत्त्या षोडशश्लोकशरीरात्मकत्वेन षोडशश्लोकी, गुरुतत्त्वप्रदीपनाम्नो ग्रन्थस्य दीपिकेव गुरुतत्त्वप्रदीपदीपिका, गुरुतत्त्वप्रदीपस्योत्सूत्रकन्दकुद्दालाऽपरपर्यायस्याऽऽधारभूतेत्यर्थः। अयं भावः-यथा तैजसः प्रदीपो वातादिविघ्ननिवारिकायां गृहान्तर्वतिदीपिकायां स्थितो निर्विघ्नं वेश्म प्रकाशयति, तथा गुरुतत्त्वप्रदीपनामापि यो ग्रन्थः, स षोडशश्लोकीरूपदीपिकायां स्थितः षोडशश्लोक्या संयुक्तः दुर्जनवचनवातादिविनरहितो गुरुतत्त्वं वेश्म प्रकाशयतीत्यभिधेयाभिधायकश्लोकस्य भावार्थः । तथा च व्याख्यातं त्रिभिर्विशेषकमिति ॥ १-२-३ ॥

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168