Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
६६
षोडशश्लोक्या
चारवान् भवेदित्यर्थः । किंविशिष्टो ? मध्यस्थोऽहमिति क्लमविकल्प:- अहं मध्यस्थ इत्यमुना प्रकारेण क्लृप्तः - स्वचेतसि विरचितो, विकल्पः सन्देहो, येन स यतो लौकिको लोकोत्तरो वा मिध्यादृष्टिर्विपरीतं विश्वस्वरूपं प्रवाहपतित एव श्रद्दधाति । प्रवाहश्रयणं च सन्देहरूपमेव । यतोऽसौ निजमनस्सन्देहे भाण्डागारित एव लोकप्रवाहं तत्त्वबुद्ध्यांगीकृत्य विश्वस्वरूपं विपर्ययावबोधेन स्वचेतसि निश्चिनोति । अतो लोकप्रवाहस्य गतानुगतिकत्वेनातत्त्वरूपतया तदपेक्षो निश्चयोऽप्यस्य सन्देह एव, ऊहने सति स्वचेतसि खुडकनात्, कोमलवचसा युक्तिपृच्छायां किमपि न ज्ञायते इत्यस्यैवोत्तरस्य दानात् । ततो मध्यस्थोऽहमि त्यसावप्यभिप्रायो ऽस्य सन्देहरूप एव । सम्यग्दृष्टेः पुनरन्तर्गतयुक्तिनिरीक्षितं विश्वस्वरूपं करतलमुक्तमुक्ताफलवच्चेतसि प्रतिभाति । सम्यग्दृष्टिरपि कदाचित्किञ्चिद्वचनमपरीच्छन् कञ्जि दर्थमाश्रित्य भाण्डागारितसन्देहस्सन् यथा जिनागमान्यतरवचafa सत्यानि तथेदमपि वचनं सत्यमिति जिनागमाऽन्यतरपरिष्टवचनानुलग्नो यत इदं संघेन मतं ततो मयापि मतमितिसङ्घमार्गानुलग्नो चेत्यनेनैवाल्पावबोधेन तद्वचनं स्वचेतसि निश्चनोति । जिनागमवचनप्रवाहस्ततो मार्गप्रवाहस्तयोस्तत्त्वरूपत्वेन तदा तदनुलग्नत्वमेवार्थमार्ग इत्यस्य निश्चयो निश्चय एवार्वाक्yनरस निश्चयो यथावस्थिततत्त्वस्य संक्षेपावबोधो भण्यते । कालान्तरेण तदर्थमार्गपरिज्ञानेन भाण्डागारितसन्देहस्य व्यपगमात् । एतेन यः कश्चित्तत्त्वातत्त्वे समदृशा पश्यति, स एव

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168