Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
मध्यमोत्सूत्रिनिदर्शनम्
१०७
वचःप्रयोगादिना तीर्थेन ताडितोऽपि-कटुकभाषादिनाऽऽक्रोशविषयीकृतोऽपि, द्राग-शीघ्र तीर्थमेवाऽवहीलयेत्- अवगणयेत् तीर्थात्पराङ्मुखीभवेत् दूरतस्तीर्थमेव त्यजेदिति यावदित्यक्षरार्थः।
भावार्थस्त्वयं-तीर्थाऽवज्ञापातकभीरुस्तावत्क्वचित्किञ्चिदन्यथा प्रवृत्तः सन् तीर्थेन ताडितस्तीर्थलज्जादिनैव'नाहमित्थं प्रवृत्त' इत्यादिरूपेणाऽनृतमेव ब्र यात्, तज्जनितपातकस्य प्रायश्चित्तं प्रतिपद्य पुनस्तीर्थाऽऽज्ञामेव स्वीकुर्याद्वा, न पुनस्तीथं त्यक्तुं शक्नुयात्। स्थिरोत्सूत्री पुनस्तद्वैपरीत्यात्तीर्थेन ताडितोऽपि अविच्छिन्नपरम्परागतं साध्वादिसमुदायलक्षणं तीर्थ परित्यज्य मर्कटतापनककल्पं मतिकल्पिततीर्थ शरणीकुर्यादित्यर्थः ।
अथ कः कस्मादुत्सूत्रपातकेन गुरुरिति दर्शयन्नेव प्रवचनबाह्यः स्थिरोत्सूत्रीति शास्त्रसम्मत्या प्राहतस्मादेवाऽऽदिकृच्चान्यो, गुरुर्गरुतरः क्रमात् ।
उत्सूत्रकन्दकुद्दाले, तीर्थाऽस्पृक् सोऽप्यनेकभित्॥१०॥ तस्मादेव आदिकृदन्यश्च क्रमाद् गुरुगुरुतरः उत्सूत्रकन्दकुद्दाले तीर्थाऽस्पृग प्रकीर्तित इत्यध्याहार्यमित्यन्वयः। तस्मादेव अवज्ञापूर्वकतीर्थपरित्यागादेव आदिकृदन्यश्चेत्यनन्तरोक्तो द्विधापि स्थिरोत्सूत्री क्रमेण-यथासङ्ख्यमुत्सूत्रपातकेन गुरुमहान् , गुरुतरो महत्तरः, तीथं न स्पृशतीति तीर्थाऽस्मृग-तीर्थाद् दूरदेशवर्ती प्रवचनबाह्य इति यावत् । प्रकीर्तितः, क्व ? उत्सूत्रकन्दकुहाले गुरुतत्त्वप्रदीपापरनाम्नीत्यक्षरार्थः।

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168