Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
मध्यमोत्सूत्रिनिदर्शनम्
११७ याणि, अण्णह आगमुत्ताणि पुण्णिमाए'त्तिलिखितमस्ति । तत्र 'तव्वसेण य चउम्मासियाणि चउद्दसीए आयरणे'त्यभिप्रायवत एव ग्रन्थकर्तुः छाास्थ्येनाऽनाभोगादेव पक्खियाईणि'त्तिपदमापतितम् । अनाभोगस्य च क्षणिकसंशयवदतिचाररूपत्वेन सम्यग्दृशामपि सम्भवात् । उक्तं च'सम्मदिट्ठी जीवो, उवइळं पवयणं तु सद्दहइ।
सदहइ असन्भावं, अणभोगा गुरुनिओगा वा' ॥१।। इति । [ उत्तरा० नि०] स चानाभोगो देशेनवावसातव्यः । सम्यग्दृशां हि तस्य देशेनैव सम्भवात् । सर्वथाऽनाभोगस्तु एकेन्द्रियादीनामेवेति भावः। यद्वा केनचिद् राकारक्तेनैव मतान्तरीयेण परावृत्त्याऽक्षराणि लिखितानीति बोध्यम्। तच्च कुतो ज्ञातमिति ? स्थानाङ्गवृत्तिवचनादेव । तद्वचनं च-'अण्णह आगमुत्ताणि पुण्णिमाए'त्ति ज्ञेयं । अयं भावः-एवं च कारणे सति श्रीकालिकाचार्यः पर्युषणापर्व चतुर्थ्या प्रवर्तितम् । तद्वशेन च यदागमोक्तं पूर्णिमायामासीत्तच्चतुर्दश्यामेवाऽऽचरितमिति स्थानाङ्गवृत्तिकर्तुरभिप्रायः। तथाचाऽऽगमेऽवलोक्यमाने पाक्षिक पूर्णिमायां नोक्तं, किन्तु चतुर्मासकमेव । उक्तं च-से णं लेवे गाहावई समणोवासए अहिगयजीवाजीवे' इत्यादिस्तत्र लेशस्य वृत्तिरियं'तथा चतुर्दश्यष्टम्यादिषु तिथिषु, उद्दिष्टासु-महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्णिमासीषु च तिसबपि चतुर्मासकतिथिष्वित्यर्थः। एवम्भूतेषु धर्मदिवसेषु सुष्ठ्वतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपू

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168