Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 120
________________ मध्यमोत्सूत्रिनिदर्शनम् १११ सङ्करत्वं । स च वन्ध्यः। 'वीजामती' इति लोकप्रसिद्धिः । तन्मते ऽनेकेषां मतानां देशेन वेषोत्सूत्राभ्यां प्रवेशात् ह । जिनार्चायां न विद्यते उपदेशो यस्यामेवंविधा निन्द्यदेशनारूपा वाक्-वाणी यस्य सः जिनार्चाऽनुपदेशवाक्-पाशचन्द्र इत्यर्थः । तन्मते जिनपूजादिषु सावद्यत्वधिया साधूपदेशस्यानङ्गीकारात् १०, इत्यक्षरार्थः। ___ भावार्थस्त्वयं-दिगम्बरमते स्त्रीणां मुक्त्यभावस्तत्र तस्य कुयुक्त्युद्भावना त्वेवं-स्त्रियो न · मुक्तिभाजो, वस्त्रादिपरिग्रहोपेतत्वादेशविरतिवदिति । यद्वा स्त्रियो न मुक्तिभाजः, तथाविधचित्ताऽसामर्थ्यात् साम्प्रतीनपुरुषवदिति। यद्वा स्त्रियो न मुक्तिभाजः, पुरुषेभ्यो हीनत्वात् जातिनपुंसकवदित्यादि । तत्र सुयुक्त्युद्भावना त्वेवं-ननु भो नग्नाट ! पक्षत्वेनाभिमता याः स्त्रियस्ताः असंयतिन्यः संयतिन्यो वा ? । आद्य, सिद्धसाधनं । अस्माकमपि तथैवाभिमतत्वात् । नहि वयमप्यसंयतिनीनां स्त्रीणां मुक्तिसद्भावं वदामः । द्वितीये, संयतिनीनां स्त्रीणां वस्त्रादिर्न परिग्रह इत्यतो हेतुः स्वरूपासिद्धः। परिग्रहत्वाभावस्तु मूर्छाद्यभावेन संयमादिरक्षार्थमेव वस्त्रादिधारणात्। उक्तंचाऽऽगमे -'जंपि वत्थं व पायं वा कंबलं पायपुंछणं । तंपि संजमलजट्ठा धारंति परिहरंति य ॥१॥ न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इअ वुत्तं महेसिणा ॥२॥ [दशवै०] इति । न च स्वनिश्रितत्वेन वस्त्रादौ मूर्छा भवत्येवेति शङ्कनीयं । स्वशरीरशिष्यादावपि तथात्वेन मूर्छाप्रसङ्गात्

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168