Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
श्रीमहावीरविज्ञप्ति
भाववाची बुद्धिरहित इत्यर्थः । किं कुर्वन् ?, सद्वीजाङकुरितक्षमां हलेनोल्लेखयन्निव, सद्बीजैः शाल्यादिभिरङ्कुरिताजाताङ्कुरा या क्षमा- पृथ्वी, तां हलेनोत्कीरयन्निव, सुचित्तजननीं धर्मानुष्ठानयोग्य चित्तविधात्रीमीर्यामीर्यापथिकीमन्तेऽवसाने
४०
सामायिकदण्डकोश्चारानन्तरमित्यर्थः, प्रतिक्रामयन् चकारोऽध्याहार्यः, चः - पुनर्दोषा पौषधिनो -रात्रिपौषधिकस्यान्त्ययामसमये - रात्रि पाश्चात्यप्रहरे शिक्षयन्
सामायिकं
ग्राहयन्नित्यक्षरार्थः ।
भावार्थस्त्वयं पृथिव्याद्युपमर्दहेतुगमनाऽऽगमनादिक्रियापरिणताऽऽत्मनो हि धर्मानुष्ठानं विवक्षितफलवन्न भवतीत्यतः पृथिव्याद्यारम्भपरिणाम निवृत्तिहेतुरीर्याप्रतिक्रमणं तच शेषानुष्ठानेष्विव सामायिकेऽपि प्रथममेव युक्तं, उक्तहेतोर्बाधकं विना सर्वत्रापि समानत्वात् । यच्च सामायिके महर्द्धिकस्य राजाऽऽकारणकारणाद्युद्भावनं तत्पोषधाद्यनुष्ठानेऽपि समानस्वाद किञ्चित्करमेव । यत्परकृत सामायिकस्येर्यापथैर्वेति (?) कुविकल्पनं तदप्यशेषानुष्ठानेष्वतिप्रसङ्गभुजङ्ग्रस्तत्वात्तथैव बोध्यं । यच्च “सामाइअं काऊण” मित्याद्यावश्यकचूर्ण्यादिवचनं तदपि मूढानामेव भ्रान्त्युत्पादकं न पुनः सम्यग्धीधनानां । यतः सेर्या जइ चेइआइ अत्थि तो पढमं वंदति'त्ति श्री आवश्यकचूर्णिवचनादेव कृतसामायिकस्य चैत्यगमनागमनविषयिणी स्फुटैव, अन्यथा श्रीमहानिशीथादिनैव विरोधः स्यात्, तत्र च चित्तशुद्धिनिमिताया ईर्यायाः प्रतिक्रान्ति विना चैत्यवन्दन - स्वाध्याय-ध्यानादि

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168