Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 30
________________ द्वात्रिंशिका सद्भावः साध्यः। तथा च बाध एव, सत्प्रतिपक्षता वा। द्वितीये पुनः स्वरूपासिद्ध एव हेतुः, पक्षे तस्याऽवर्तनात् । नहि स्त्रीषु सवस्त्रत्वं सार्वदिकं, बाल्यावस्थादौ स्नानाद्यवसरविशेषे च स्त्रीषु वस्त्रराहित्यं सर्वजनप्रतीतमेव । तस्माच्च वस्त्राभाववति मनुष्ये केवलज्ञानोत्पत्तिस्वीकारेऽवस्थाविशेषादौ स्त्रीष्वपि वस्त्रराहित्यात्केवलोत्पत्तिः केन वारयितुं शक्या ?। अथ परिग्रहरूपत्वेनाऽसंयमहेतुत्वादिति द्वितीयविकल्पे तु संयतस्त्रियो न सिद्धिमधिरोहन्ति, वस्त्रादिपरिग्रहोपेतत्वाद्देशविरतवदिति प्रयोगः सम्पन्नः। तथा च हेतुः स्वरूपासिद्ध एव । नहि संयतस्त्रीणां वस्त्रादिः परिग्रहे भवितुमर्हति, तासां वस्त्रादेः संयममात्ररक्षार्थमेव धारणात् । उक्तं चागमे "जंपि वत्थं च पायं वा, कंबलं पायपुछणं । तंपि संजमलज्जट्ठा, धारिंति परिहरंति अ ॥ १ ॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा" ॥२॥ इति । न च स्वनिश्रितत्वेन वस्त्रादौ मूर्छा भवत्येवेति शङ्कनीयं। स्वशरीरशिष्यादावपि तथात्वेन मूर्छाप्रसङ्गात् कस्यापि मोक्षावाप्तिर्न स्यात् । किञ्च-भो क्षपणक! अबलानामम्बरपरिभोगः किं तीर्थकरोपदिष्टः ? तव मताऽऽकर्षकशिवभूतिप्ररूपितो वा ? अशक्यपरित्यागकृतो वा ? । आये तावदवश्यं वस्त्राऽऽवृतानामेव मुक्तिः सिद्धा । यतः 'प्रेक्षावतां हि प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ते'ति

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168