Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 15
________________ प्रथमो गुच्छक उपनिषदाम् अपनि प्रादुर्भावस्थानम् । दर्शनाना शास्त्राणाम् आस्पद प्रतिष्ठा । मङ्गलाना श्रेयसाम् । आस्थान ससद् । अतुला निरुपमा आनन्दा एव माकन्दका सहकारा आम्रविशेषा । तेषाम् उपवनम् आराम । कलौ कले कलुषा मलिना कथा वाक्यप्रबन्धा ताभिर्ये क्लेशा -अविद्या स्मिता राग द्वषाभि निवेशा पुराणेतिहासयो तमो-मोह महामोह तामिस्रान्धतामिस्रसज्ञाभिर्वणिता , तै सताप भजन्तीति तेषाम् । भजो ण्वि । स्फूर्जन्ती भासमाना पीयूषस्य सुधाया वृष्टि वर्षा । रिपूणाम् अन्त सचारिणा काम-क्रोव लोभ मोह मद मात्सर्या ख्याना षण्णाम् एतत्ससर्गेण परेषा रावणादिदुर्विनीताना च प्रत्याख्यान निराकृति । अतएव एकोऽद्वितीय । तथा चोद्धृष्यते सुन्दरकाण्डे वायुसूनुना 'जयत्यतिबलो रामो लक्ष्मणश्च महाबल । राजा जयति सुग्रीवो राघवेणाभिपालित ॥' (वाल्मी रा यु का ४२ २०) जनयति ब्रह्मविद्याम् उपपादयतीति जनको विदेह । एवुल् । 'जनिवध्योश्च' (पा० सू०७ ३ ३५) इति निषेवाद् वृद्धिप्रतिषेध । विदेहेत्यत्र-'अशरीर वा वसन्त प्रियाप्रिये न स्पृशत' (छा० उ अध्या ८ स १२) इत्यायनु सधेयम् । तस्य राज्ञोऽपत्यमयोनिजा जानकी। अस्या अयोनिजत्व तु सीतेत्यौपचारिकनाम्नापि व्यक्तम् । जानकी जाया पत्नी अस्येति जानकीजानि । 'जायाया निड् । (पा० सू० ५४ १३४ ) जङ्गम्यते इति जगत् स्थावरजङ्ग मात्मक विश्वम् । चिर चिराय | अवतु रक्षतु । इहावतेरन्येऽग्यर्था यथासभवमुन्नेया । लोट् च ( पा० सू० ३ ३ १६२) इति प्रार्थनाया लोट । स्रग्धरावृत्तम् ॥३॥ निषदिति रूपम् । तत्रोपशब्द सामीप्यमाचष्टे । तच्च सकोचकाभावात् सर्वान्तरे प्रत्यगात्मनि पर्यवस्यति । निशब्दो निश्चयवचन । सोऽपि तत्तत्त्वमेव निश्चिनोति तन्नकट्यवान्युपशब्दसामानाधिकरण्यात । तस्माद् ब्रह्मविद्यास्वसशीलिना ससारसारत्तामति सादयति विपादयति शिथिलयतीति वा परमश्रेयोरूप प्रत्यगात्मान सादयति गमयतीति वा दु सजन्मप्रवृत्त्यादिमूलाज्ञान सादयत्युन्मूलयतीति वोप निषत्पदवाच्या । सैव प्रमाणम् । तस्या प्रमारूपाया करणभूत सर्वशाखासूत्तरभागेषु पठ्यमानो ग्रन्थराशिरप्युपचायत् प्रमाणमित्युच्यते । स्पष्टश्चायमर्थो बृहदारण्यकभाष्यादिषु ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 166