________________
प्रथमो गुच्छक उपनिषदाम् अपनि प्रादुर्भावस्थानम् । दर्शनाना शास्त्राणाम् आस्पद प्रतिष्ठा । मङ्गलाना श्रेयसाम् । आस्थान ससद् । अतुला निरुपमा आनन्दा एव माकन्दका सहकारा आम्रविशेषा । तेषाम् उपवनम् आराम । कलौ कले कलुषा मलिना कथा वाक्यप्रबन्धा ताभिर्ये क्लेशा -अविद्या स्मिता राग द्वषाभि निवेशा पुराणेतिहासयो तमो-मोह महामोह तामिस्रान्धतामिस्रसज्ञाभिर्वणिता , तै सताप भजन्तीति तेषाम् । भजो ण्वि । स्फूर्जन्ती भासमाना पीयूषस्य सुधाया वृष्टि वर्षा । रिपूणाम् अन्त सचारिणा काम-क्रोव लोभ मोह मद मात्सर्या ख्याना षण्णाम् एतत्ससर्गेण परेषा रावणादिदुर्विनीताना च प्रत्याख्यान निराकृति । अतएव एकोऽद्वितीय । तथा चोद्धृष्यते सुन्दरकाण्डे वायुसूनुना
'जयत्यतिबलो रामो लक्ष्मणश्च महाबल । राजा जयति सुग्रीवो राघवेणाभिपालित ॥'
(वाल्मी रा यु का ४२ २०) जनयति ब्रह्मविद्याम् उपपादयतीति जनको विदेह । एवुल् । 'जनिवध्योश्च' (पा० सू०७ ३ ३५) इति निषेवाद् वृद्धिप्रतिषेध । विदेहेत्यत्र-'अशरीर वा वसन्त प्रियाप्रिये न स्पृशत' (छा० उ अध्या ८ स १२) इत्यायनु सधेयम् । तस्य राज्ञोऽपत्यमयोनिजा जानकी। अस्या अयोनिजत्व तु सीतेत्यौपचारिकनाम्नापि व्यक्तम् । जानकी जाया पत्नी अस्येति जानकीजानि । 'जायाया निड् । (पा० सू० ५४ १३४ ) जङ्गम्यते इति जगत् स्थावरजङ्ग मात्मक विश्वम् । चिर चिराय | अवतु रक्षतु । इहावतेरन्येऽग्यर्था यथासभवमुन्नेया । लोट् च ( पा० सू० ३ ३ १६२) इति प्रार्थनाया लोट । स्रग्धरावृत्तम् ॥३॥
निषदिति रूपम् । तत्रोपशब्द सामीप्यमाचष्टे । तच्च सकोचकाभावात् सर्वान्तरे प्रत्यगात्मनि पर्यवस्यति । निशब्दो निश्चयवचन । सोऽपि तत्तत्त्वमेव निश्चिनोति तन्नकट्यवान्युपशब्दसामानाधिकरण्यात । तस्माद् ब्रह्मविद्यास्वसशीलिना ससारसारत्तामति सादयति विपादयति शिथिलयतीति वा परमश्रेयोरूप प्रत्यगात्मान सादयति गमयतीति वा दु सजन्मप्रवृत्त्यादिमूलाज्ञान सादयत्युन्मूलयतीति वोप निषत्पदवाच्या । सैव प्रमाणम् । तस्या प्रमारूपाया करणभूत सर्वशाखासूत्तरभागेषु पठ्यमानो ग्रन्थराशिरप्युपचायत् प्रमाणमित्युच्यते । स्पष्टश्चायमर्थो बृहदारण्यकभाष्यादिषु ॥