________________
८
दशकण्ठवधम्
साप्रत महाराजस्य कलेस्तत्प्रकृतेश्च महिमानमुदीरयति - निद्राणेव गुणज्ञता सरसता लीनेव मैत्रीप्रथा
छिन्ने प्रलय गतेव महता वाक्येषु नाकिता | एका स्वार्थविकस्वराद्य वलते वैचित्र्यचर्या यया
निःशङ्क महितापि पूर्वसरांणः सद्यः समुत्सार्यते ||४||
८
विद्राणेति । गुणाना शौर्यादीना ज्ञता वेत्तता विद्राणेव पलायितेव । निपूर्वाद् द्राते कर्तरि क्त । निष्ठानत्व णत्व च । सरसता सहृदयभाव । नेव लुक्कावि | मैत्री सख्य तस्या प्रथा निर्व्याजावस्थानम् । छिन्नेव विशीर्णेव । महता महापुरुषाणाम् । वाक्येषु उक्तिषु । हेवाकोऽभिलाषोऽस्यास्तीति वाकी तस्य भावस्तत्ता । श्रद्ध ेति यावत् । प्रलय गतेव विनाश प्राप्तेव । अद्य इदानीम् । एक केवला । स्वार्थेन आत्मनोऽभिलषितेन विकस्वरा भासुरा । विपूर्वात् कसते कर्तरि वरच् । विचित्रस्य भावो वैचित्र्यम् वैलक्षण्यम् । ध्यन् । तस्य चर्या घटना वलते व्याप्नोति । वल सपरणे । यया वैचित्र्यचर्यया । महिता पूजितापि । पूर्वा पारम्परिकी। किं वा
1
येनास्य पितरो याता येन याता पितामहा |
तेन यायात् सता मार्ग तेन गच्छन्न रिप्यते ॥ ( मनु० ४७१८ ) इति मनूपदेशेन पूर्वेषा पितृपितामहादीना सरणि आचारपद्धति । निर्गता अपक्रान्ता शङ्का आतङ्को यस्मिन् कर्मणि तद् यथा स्यात् तथा । सद्य अविलम्बित समुत्सार्यते परावर्त्यते । समुत्पूर्वात् सरतेणिजन्तात् कर्मणि लट् ॥ शार्दूलविक्रीडित वृत्तम् ॥४॥
साप्रत भारतवर्षस्य अपकर्षमूलकान् पुरुषान् विभजन् निर्विण्णो भगवन्त प्रार्थयते
एकै मान्द्यजुष, परे परगुणच्छेद क्रियाकर्कशा हन्तान्ये द्विरदेक्षिकाव्यसनिनो नि मारमित्थ जगत् ।
इत्यालोच्य मुहुर्मुहू रघुकुलोत्तस ! प्रशसाश्रय । ब्रह्मण्याद्भुतवीर्य ! केवलमदस्त्वामेन याचामहे ||५||
एक इति । एके मुख्या, प्रज्ञापराधेन । मन्दस्य कर्म भावो वा मान्द्यम् । 'मूढाल्पापटुनिर्भाग्यमन्दा स्यु' इत्यमर । तज्जुषन्ते सेवन्ते इति मान्द्यजुष । कर्तरि क्विप् । पितृपितामहादिसमुपार्जितसपद मुजाना इति यावत् | परे अन्ये,