Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 13
________________ प्रथमो गुच्छक पाठेनैवापठिष्यत् । तथा च-तत्र निरतिशय सार्वज्ञबीजम्' ( यो० द० १ २५) इति सूत्रे योगवार्तिके___ "हरिहरादिसज्ञामूर्तयस्तु शक्तिशक्तिमदाद्यभेदेनोपासनार्थमेव परमेश्वरस्यो च्यन्ते न तु साक्षादेव ।" इतो माण्डूक्यादुपज्ञातो पिराड हिरण्यगर्भ प्राज्ञ विभागोऽपि यथोत्तर सारग्राही ब्रह्मण एकत्वमेव बोधयति । श्रुति स्मृतिनीत्या आत्मब्रह्म श्वरा पर्याया इति मनोहत्य मीमासनीयम् । एतदभिधेयरूढाना शब्दानामैकमत्येऽपि जाति गुण क्रिया यदृच्छासश्लेषेण पार्थक्यम् । तत्र शरीरिणि भौतिकस्य शरीराशस्य व्यपगम इव चिदैक्यामर्शानुमानानुभवाभ्यामेकत्वमेवोपपद्यते । अतएव भगवता पाराशर्येण पुराणेतिहासेषु पञ्चदेवोपास्तिमभिदवतापि पञ्चायतनोन्यायेन पर्यायात् पञ्चानामपि गौणमुख्यभाव वर्णयता तदेकतायामेवावस्थायि । अन्यथा तत्र मृढत्वारोपणास्माभिरेव प्रत्यवेतव्यम् । इह हरिहरादिसहस्रनामस्वपि विशेषण विशेष्यसगत्या भेदकनाम्ना समवाये भेद , अभेदकाना त्वभेद इत्यन्यत्र विस्तर । इन्द्रवशा वृत्तम् ।।२॥ इदानी विशेषवर्तनशालिनि विवर्ते परिणमनयोगिनि परिणामे वा परमामन ऐश्वर्येष्ववतारावतसमुपश्लोकयति बीज धर्मद्रमस्यावनिरुपनिषदामास्पद दर्शनानामास्थान मङ्गलानामुपपनमतुलानन्दमाकन्दकानाम् । स्फूर्जत्पीयूषवृष्टिः कलिकलुषकथाक्लेशसतापभाजा प्रत्याख्यान रिपूणा चिरभवतु जगज्जानकीजानिरेकः ॥३॥ बीजमिति । पतन्त जनमालम्बनीभूय वरतीति वर्म । औणादिको मन् । तथा च श्रुति - “वर्मो विश्वस्य जगत प्रतिष्ठा लोके धर्मिष्ठ प्रजा उपसर्पन्ति । धर्मेण पापमपनुदन्ति, वर्मे सर्व प्रतिष्ठित, तस्माद् धर्म परम वदन्ति ।।" इति । (तैत्ति० आर० १० प्रा० ६३ अनु०) तथा- 'चोदनालक्षणोऽर्थो धर्म' (मी० द० १ १ २ ) इति जैमिनि । अय हि फलदर्शनरूपेण-'यतोऽभ्युदयनि श्रेयससिद्धि स धर्म' (दै० १० ११२) इति कणादेनासूत्रि । सोऽय प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च । तत्र प्रथम कल्पसूत्र

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 166