Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 11
________________ प्रथमो गुच्छक इति यथादर्शनभेदावमर्शनदुष्परिणामो व्यक्त एर। इतो वैशेषिकदर्शने प्रतिपत्तिसौकर्थिं चार्वाकादिमुखमुद्रणाय प्रथमभूमिकायामेवात्मा परीक्षित इति द्रष्टव्यम् । अन्यथायमत करणगुणसपृक्त कथमिव वयेत । श्रुति-स्मृतिषु युक्तिप्रमाणाभ्या निर्गुणत्वेन निरूपितत्वात् । समानतन्त्रे न्यायेऽपि प्राधान्येन कथककथैवावतारिता | अथवा अस्तु बालाना सुखबोधायारम्भवाद इवान्त करणसबन्धेनात्मगुणवाद । मन्ये, साख्यदर्शने द्वितीयभूमिकायामात्मा परीक्षित इति । यस्मात् 'असङ्गोऽय पुरुष ' (सा० द० १ १५) इति मूत्रयता भगवता श्रुति-स्मृतिसिद्धान्तितमात्मनो निगुणत्वमेव प्रतिपादितम् । सुखावबोधाय लौकिकदृशा तु 'जन्ममरणकरणाना प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्व सिद्ध त्रैगुण्यविपर्ययाच्चैव ।। (सा० का० १८) इति । किमियता-'ईश्वरासिद्ध ' (साख्यद० १ ६२) इति सूत्रयतापि महामुनिना 'एव तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्ध केवलमुत्पद्यते ज्ञानम् ।।' (सा० का० ६४) इति भावनया 'विज्ञान ब्रह्म'ति रहस्यमुन्मीलितमेव । समानतन्त्रे योगे तु 'क्लेशकर्मविपाकाशयैरपरामृष्ट पुरुषविशेष ईश्वर' (यो० द० १ २४) इत्यादिना यथाप्रसङ्ग प्रणयवाचक वस्तूपक्षिप्तमेव । मीमासयोस्तु धर्मब्रह्मोपासने उपब हयद्भयामपि जैमिनि पाराशर्याभ्या वेदपुरुषव्यपदेशेन चरमभूमिकायामात्मा सुपरीक्षित एव । इत्थच-'ईक्षते शब्दम् (वे० द० १५) इत्यादिना परमाणुप्रकृतिवादादिनिरसनपुर सर वेदवमना तक-सारय योगपदार्थान् पश्य द्भिरेकमेवात्मतत्त्व निश्चेतव्यम् । अतएव 'नित्यो नित्याना चेतनश्चेतनाना मेको बहूना यो विदवाति कामान् ।। तत्कारण साख्ययोगाधिगम्य ज्ञात्या देव मुच्यते सर्वपाशै ॥ (श्वेता० ६१३) इत्यानि श्रुतिसवर्गेण क्वचिदभ्युपगमवादेन भिन्नप्रणालिकोऽपि तर्क साख्ययोगप्रवाहो वेदप्रणालिक्यैव नीतो नेतव्यश्च विभावनीय इति दिक् ।। ब्रह्मा कार्यब्रह्मा चतुराननादिपदव्यपदेश्य आदि प्रथम येषा तेषामुत्पत्तिस्थितिसहारघटकाना रूपाणा त्रितयस्य त्रयस्य उपसहृति उपसहारोऽन्तर्भावो यस्मिन् स । 'सख्याया अवयवे तयप' (पा० सू० ५२ ४२) । श्रूयते च

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 166