Book Title: Dashkanthvadham Author(s): Durgaprasad Dvivedi Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur View full book textPage 9
________________ महामहोपाध्यायपण्डित श्री दुगाप्रसाद द्विवेद विरचितम् दशकण्ठवधम् नाम रामचरितम् wwwwwwmm तदोपदार्थस्य वरेण्यमेतद् देवस्य भर्गः सवितुः प्रधीमहि । ब्रह्मादिरूपत्रितयोपसहृतियों नो धियः कर्मभुमि प्रचोदयात् || साधुशुद्धि: । को मत्स्यादि निषेवितु निविशते नानावतारान्तरे को वा न्यूनतयावधारितमहस्याश्वाममायास्यति । शृङ्गारोदयदीपितोऽपि चरमे नालम्बते गौरव चेतः केवलमेकमेन मनुते श्रीरामभद्र हरिम् ||१|| दशकण्ठध नाम चरितं रामवर्मणः 1 यत्र विन्यस्यते साधुशुद्धिर्लाभाय शर्मणः || २ || एतदुच्छृङ्खल ब्रह्मन् ! मनश्चेद् रावणायते । तदानीमिन्द्रियग्रामो दशकण्ठायते ध्रुवम् ||३|| दडान्वयक्रमेणात्र तथार्थान् प्रारभामहे । यथा न सज्जतेऽहन्ता ससार कफले महे ॥ ४ ॥ इहामुत्रानुरक्ताना किमन्यद् वासनावहम् । उभयत्र रक्तार्ना किमन्यद् वासनापहम् ||५|| अथ दशकण्ठवधाख्यरामचरित प्रारिप्सु - 'मङ्गलाचरण शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति' सा० द० ५१ ) इति प्रमाणयन् सच्चिदानन्दलक्षण परमात्मान परामृशतिPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 166