Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
दशकण्ठवधम् 'यो ब्रह्माण विदधाति पूर्व यो वै वेदाश्च प्रहिणोति तस्मै । त ह देवमात्मबुद्धिप्रकाश मुमुक्षुर्वै शरणमह प्रपद्ये ॥' (श्वेता० ६१८)
य सविता अन्तर्यामी । न अस्माक प्रमातूणाम् । धिय धीपदोपस्था'यान्त करण तदधीनबुद्धिकर्मेन्द्रियाणि । कर्मभुवि-व्यवहारदशायाम् । प्रचोदयान प्रेरयति । लडथे लेट् । तथा च-'व्यत्त्ययो बहुलम्' (पा० सू० ३१८५) इति वृत्तिभाष्यगतम्
'सुप्तिडुपग्रहलिङ्गनराणा कालहलचस्वरक यडा च ।
व्यत्ययमिच्छति शास्त्रकृदेषा सोऽपि हि सिध्यति बाहुलकेन ।।' इति । तदुपबृहण 'क्वचित्प्रवृत्ति क्वचिदप्रवृत्ति क्वचिद्विभाषा क्वचिदन्यदेव ।' इति बाहुलकविवरण च यथाङ्गोपाङ्गगतिक वेदवस्तूद्वतु मेव शरण मन्तव्य न पुनस्तन्नवनव मनीषित वर्त्म नेतुमिति । अन्यथा वेदगव्या मातरि पुरुषायित स्यात् । अत्र सवितु भर्ग इति पुरुषस्य चैतन्यमितिवदभेदे षष्ठीति सक्षेप । वशस्थेन्द्रवशयोरुपजाति ॥१॥
इदानी परमात्मन प्रवानशक्तिकार्य निर्दिशस्तस्यान्वेष्टन्यत्यमादिशतिब्रह्मत्वमापादनरागरञ्जितो विष्णुत्वमाप्यायनकेलिकर्मठः । रुद्रत्वमादानकलावलम्बितो योऽभ्येति मायीप स साधु मृग्यताम् ॥२॥
ब्रह्मत्वमिति । य अन्तर्यामी, माया अघटितघटनापटीयसी अस्यास्तीति मायी। ब्रीह्यादित्वादिनि । मायावी इव । अस्ति जायत इति बीजाकुरमर्यादया यद् आपादन कार्यघटन तत्र यो रागोऽनुराग , तेन रञ्जित अभिनिविष्ट सन् । ब्रह्मत्व ब्रह्मभावम् । अभ्येति प्रयाति । विपरिणमते वर्वत इति यत् पल्लवादिरूपेण कार्यस्य आप्यायन परिपोषण तस्य या केलि तदनुगुणनिभालन तत्र कर्मठ कर्मशूर सन् । विष्णुत्व विष्णुदशाम् । अभ्येति प्राप्नोति । अपक्षीयते नश्यतीति पल्लवादिविस्फारसकोचक्रमेण यद् आदान कार्यस्य कारणाभिमुखीभवन तस्य कलाया कलनाव्यापारे अवलम्बित प्रतिष्ठित सन् । रुद्रत्व रुद्रावस्थाम् अभ्येति गच्छति । स एकस्वभावोऽपि नामरूपप्रथया भिन्नभिन्न इव प्रतीयमान । साधु सोद्योगम् । मृग्यताम् अन्विष्यताम् । मृग अन्वेषणे । कर्मणि लोट् ।
ब्रह्मजिज्ञासा प्रतिजानाना एकस्मादेव ब्रह्मणो जगतो जन्म स्थिति भङ्गमुपदिशन्ति । तत्रोत्थाप्याकाङ्क्षया हरिहरादिपदाक्षेपेण ब्रह्मजिज्ञासा नाकुलीकर्तव्या। श्रुत्तहान्यश्रुतकल्पनाप्रसङ्गात् । यदि तथाभिप्रायोऽभविष्यत् तर्हि हरिहरादिष्वन्यत

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 166