Book Title: Dada Shree Jinkushalsuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Shravak Sangh
View full book text
________________
मीपालचरित्र-द्वादशपर्वकथा-सुसढचरित्राद्यनेक संस्कृत
श्लोकबद्धग्रंथपणेताउपाध्याय श्रीलब्धिमुनिजी महाराज रचित
गुरुदेवस्तुति
स्वात्मानं वरसंवरेण तपसा सम्भावयन् यो गुरु. रार्यक्षेत्रगतं महान् प्रतिपुरं सम्पावयन् भूरिशः।
भव्यप्राणिगणान् विबोध्य सुपथे ह्यस्थापयच्चाहते, जीयाच्छोकुशलाख्यसूरिसुगुरुः ख्यातः सतां वत्सला ॥३॥ - येषां देशनया घन: सुविहितैः वृत्त्युत्तमोपासकैरहद्धर्मपरागशुद्धहृदयैः सङ्घाश्च निष्काशिताः ।
नन्तुं स्थावरजङ्गमामलमहातीर्थानि पूतानि च, बीयासुः कुशलार्यसूरिकुशलास्ते भासुराः सत्तमाः ॥२॥
शिष्यत्वेन च दीक्षिता भविजनाः संवेगरङ्गाञ्चिताः, वैरिदैर्मुनिपुङ्गवैश्च बहुशश्चैत्यप्रतिष्ठाः कृताः । । येषां सन्ति महाप्रभाविचरणान्ययापि पुर्यादिषु, देगासुः कुशलं जिनादिकुशलाचार्या सदा ते मम ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128