________________
मीपालचरित्र-द्वादशपर्वकथा-सुसढचरित्राद्यनेक संस्कृत
श्लोकबद्धग्रंथपणेताउपाध्याय श्रीलब्धिमुनिजी महाराज रचित
गुरुदेवस्तुति
स्वात्मानं वरसंवरेण तपसा सम्भावयन् यो गुरु. रार्यक्षेत्रगतं महान् प्रतिपुरं सम्पावयन् भूरिशः।
भव्यप्राणिगणान् विबोध्य सुपथे ह्यस्थापयच्चाहते, जीयाच्छोकुशलाख्यसूरिसुगुरुः ख्यातः सतां वत्सला ॥३॥ - येषां देशनया घन: सुविहितैः वृत्त्युत्तमोपासकैरहद्धर्मपरागशुद्धहृदयैः सङ्घाश्च निष्काशिताः ।
नन्तुं स्थावरजङ्गमामलमहातीर्थानि पूतानि च, बीयासुः कुशलार्यसूरिकुशलास्ते भासुराः सत्तमाः ॥२॥
शिष्यत्वेन च दीक्षिता भविजनाः संवेगरङ्गाञ्चिताः, वैरिदैर्मुनिपुङ्गवैश्च बहुशश्चैत्यप्रतिष्ठाः कृताः । । येषां सन्ति महाप्रभाविचरणान्ययापि पुर्यादिषु, देगासुः कुशलं जिनादिकुशलाचार्या सदा ते मम ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com