________________
प्रमेयचन्द्रिका टीका श०९ उ0 ३२१०४ भवान्तप्रवेशनकनिरूपणम् ११९ भङ्गः १ । एवम् ५-४-३-२-१ एञ्च, चत्वारः, त्रयः, द्वौ, एकः, इति मिलित्वा सर्वे पञ्चदश इति रत्नप्रभापृथिवीप्राधान्येन पञ्चदश भङ्गा भवन्ति १५ । अनया रीत्या शराप्रभा-वालुकामभाभ्यां शेषपृथिवीयोगे चत्वारः ४ । शर्करामभापडप्रभाभ्यां शेपपृथिवीयोगे त्रयः३, शराप्रभा-धूमप्रभाभ्यां तमाऽधःसप्तम्योयोगे कृते द्वौ भगौ २, शर्कराप्रमा-तमःमभाभ्यामधासप्तमीयोगे एकः १, एवम् ४-३-२-१ चत्वारस्त्रयो द्वावेक इति शर्करापृथिवीप्राधान्येन दश भङ्गा भवन्ति १० । अथ वालुकामभा-पङ्कप्रमाभ्यां शेषपृथिवीयोगे त्रयः ३, वालुकाप्रभाधूमपभाभ्यां शेपतमःप्रभाऽधःसप्तम्या योगे द्वौ भङ्गौ २, वालुकाप्रभा-तमःभाभ्यां शेषाऽध सप्तम्या योगे एको भङ्गः १ । एवम् ३-२-१ त्रयो द्वावेक इति के साथ संयोग करने पर एक भंग होता है । इस तरह ५-४-३-२-१ मिलकर १५ भंग रत्नप्रभा पृथिवी की प्रधानतासे होते हैं। इसी रीति के अनुसार शर्कराप्रभा और वालुकाप्रशा इनके साथ शेष पृथिवियों का योग होने पर ४ भग शर्करामभा और पंकप्रमा के साथ शेष पृथिवियों का योग होने पर तील भंग शर्करामभा और धूमप्रभा के साथ तमः प्रभा और अधः सप्तमी पृथिवी का योग होने पर २ मंग, और शर्कराप्रभा और तमः प्रभा के साथ अधः सप्तमी पृथिवी का योग होने पर १ भंग होता है इस तरह से ४-३-२-१ को जोड़ देने से शर्कराप्रभापृथिवी की प्रधानता में १० भंग आ जाते हैं । चालुकाप्रभा और पंकप्रभा के साथ शेष पृथिवियों का योग करने पर तीन भंग, वालुकाप्रभा और धूमप्रभा के साथ शेष तमः प्रभा और अधः सप्तमीपृथिवी का योग करने पर २ भंग, तथा वालुकाप्रभा और तमः प्रभा के साथ अधः सप्तमी पृथिवी का योग करने पर एक अंग आता है। इस तरह छे. या शते २त्नमा पृथ्वीनी प्रधानता ५+४+3+२+१=१५ मा थाय છે. એ જ પ્રમાણે શર્કરા પ્રભા અને વાલુકાપ્રભ સાથે પછીની પૃથ્વીઓના
ગથી ૪ ભંગ, શર્કરા પ્રભા અને ૫ કપ્રભા સાથે પછીની પૃથ્વીઓના ચોગથી ૩ ભંગ, શર્કરા પ્રભા અને ધૂમપ્રભા સાથે પછીની પૃથ્વીઓના યોગથી ૨ ભંગ, અને શર્કરા પ્રભા અને તમ પ્રભા સાથે સાતમી પૃથ્વીના વેગથી ૧ ભંગ થાય छ । रीते ॥४२॥अमानी प्रधानता ४+3+२+१=१० म मन छे. વાલુકાપ્રભા અને પંકપ્રભા સાથે પછીની ૩ પૃથ્વીઓને એગ કરવાથી ત્રણ ભંગ, વાલુકાપ્રભા અને ધૂમપ્રભા સાથે પછીની ૨ પૃથ્વીઓને યોગ કરવાથી બે ભંગ અને વાલુકાપ્રભ અને તમ પ્રજા સાથે સાતમી પૃથ્વીને યોગ કર