Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 677
________________ प्रमेयचन्द्रिकाटीकाश०१३०३४सू०२ पृथिवीकायिकादिनामानमाणादीनिरूपणम् ६५९ 'पुढविकाइएणं भंते ! पुढविकाइयं चेव आणपड वा, पाणमइ वा, उससइ वा, नीससइ वा ? ' गौवः पृच्छति-हे भदन्त ! पृथिवीकायिक खलु जीवः पृथिवीकायिकमेव जीवम् आनिति वा ? किं तद्रूपम् उच्चास करोति ? प्राणिति वा ? किं तद्रपं प्रकृष्टोन्सं करोति ?, उसिति वा? किस उवासं करोति ?, निःश्वसिति वा ? किं निःश्वासं करोति ? तथा च पृथिवी कायिकः पृथिवीकायि कम् आनप्राणरूपेण श्वासोच्छासरूपेण क्रिम् गृह्णाति, मुञ्चति च, भगवानाह'हंता, गोयमा ! पुढविकाइए पुढविकाइयं चेव आणमइ वा जाव नीससइ वा' हे गौतम ! हन्त, सत्यम् , पृथिवीकायिकः खलु पृथिवीकायिकमेव आनिति वा-तद्रपमुच्छासं करोति-यावत् -माणिति वा-तद्रूपं मकृष्टोच्छासं करोति उज्छुवसिति वा, निःश्वसिति वा, तद्रूपोच्छनासनिःश्वासं करोति इत्यर्थः, पृथिवीकी वक्तव्यता यहां कही है-'पुढविकाइए णं भंते ! पुढविकाइयं चेव आणइ वा, पाणइ वा, अहसइ बा, नीससह वो यहाँ पर गौत. मने प्रभु से ऐसा पूछा है, हे भदन्त ! पृथिवीकायिक जीव पृथिवीकायिक जीव को ही क्या उशासरूप से करता है प्रकृष्ट उच्छ्वासरूप से करता है ? उच्छ्वाप्त रूप से करता है ? नि:श्वासरूप से करता है ? अर्थात् पृथिवीकायिक जीच पृथिवीकाधिक जीव को ही अपने श्वासो. च्छ्रवासरूप से ग्रहण करता है क्या ? और उसे ही निःश्वासरूप से वह छोड़ता है क्या ? इसके उत्तर में प्रभु कहते हैं-'हना, गोयमा' हाँ गौतम ! 'पुढविकाहए पुढविकाइयं चेव आणइ वा जाव णीस सइ वा' पृथिवीकायिक जीव पृथिवीकायिक जीव को ही अपने श्वासोच्छ्वास में लेना है और उसे ही वह निःश्वासरूप में छोड़ता થતી હોય છે, તેથી સૂત્રકારે તે બનેની વકતવ્યતાનું આ સૂત્રમાં પ્રતિપાદન કર્યું છે આ વિષયને અનુલક્ષીને ગૌતમસ્વામી મહાવીર પ્રભુને એવો પ્રશ્ન પૂછે છે 3-" पुढविकाइए ण भंते ! पुढविक्काइयं चे आणइ वा, पाणइ वा, ऊससइ वा, नीससइ वा ?" भगवन् ! पृथ्वीय शु પૃથ્વીકાવિક જીવને જ ઉચ્છવાસ રૂપે ગ્રહણ કરે છે, પ્રકૃઇચ્છવાસ રૂપે ગ્રહણ કરે છે? નિશ્વાસ રૂપે છોડે છે? પ્રકૃષ્ટ નિ શ્વાસ રૂપે છેડે છે? એટલે કે પૃથ્વીકાયિક જીવ શુ પૃ કાયિક જીવને જ પિતાના શ્વાસે શ્વાસ રૂપે ગ્રહણ કરે છે? અને શુ તેને જ તે નિશ્વ સ રૂપે બહાર કાઢે છે. महावीर प्रमुनी उत्तर-हता, गोयसा ! पुढविक्काइए पुढवि. काइय चेव आणइ वा, जाव णोससइ वा” , गौतम! पृथ्वीयि अपने જ પિતાના શ્વાસેઙ્ગવાસમાં લે છે અને તેને જ તે નિઃશ્વાસ રૂપે બહાર ન

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692