Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 676
________________ भगवती सूत्रे वणस्सइकाइए णं भंते ! वणस्सइकाइयं चेव आणमाणे वा ? पुच्छा, गोयमा ! सिय तिकिरिए, सिय चउकिरिए, सियपंचकरिए || सू० २ ॥ ६५८ " छाया - पृथिवीकायिकः खलु भदन्त । पृथिवीकायिकमेव आनिति वा, प्राणिति वा, उछ्वसिति वा, निःश्वसिति वा ? हन्त, गौतम ! पृथिवीकायिकः पृथिवीकायिकमेव आनिति वा, यावत् निःश्वसिति वा । पृथिवीकायिकः खलु भदन्त ! अफायिकम् आनिति वा यावत् निःश्वसिति वा ? हन्त गौतम ! पृथिवीकायिकः अकायिकम् आनिति वा, यावत् निःश्वसिति वा, एवं तेजस्कायिकम्, वायुकायिकम् एवं वनस्पति कायिकम् । अप्कायिकः खलु भदन्त । पृथिवीकायिकम् भानिति वा, प्राणिति वा ? एवमेव अष्कायिकः खलु भदन्त ! अष्कायिक मेव निति वा ? एवमेव । एवं तेजोवायुवनस्पतिकायिकम् । तेजस्कायिकः खलु भदन्त ! पृथिवीकायिकम् आनिति ना ? एवं यावत् वनस्पतिकायिकः खलु भदन्त । वनस्पतिकायिकमेव आनिति वा, तथैव पृथिवीकायिकः खलु भदन्त ! पृथिवीकायिकमेव आनन्, प्राणन् वा, उच्छ्वसन् वा निःश्वसन् वा, कतिक्रियः ? गौतम ! ह्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः । पृथिवी'कायिकः खलु भवन्त ! अष्कायिकम् आनन् वा प्राणन् वा, उच्छ्सन् वा, निःश्वसन् वा कतिक्रियः ? एवमेव एवं यावत् वनस्पतिकायिकम् । एवम् अपूकायिविकेनापि सर्वेऽपि भणितत्र्याः । एवं तेजस्कायिकेनापि, एवं वायुकायिके नापि, यावत् वनस्पतिकायिकः खलु भवन्त ! वनस्पतिकायिकमेव अनन् वा ? पृच्छा ? गौतम | स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः ||०२|| टीका - हननाधिकारात् तस्य च हननस्य अनन प्राणनो वासादि वियोग . रूपतया अनन प्राणनोदासादि वक्तव्यतामाह-' पुढविकाइरणं भते ! इत्यादि, पृथिवीकायिकादिविशेषवक्तव्यता पुढविकाइए णं भंते! पुढविकाइयं चेव' इत्यादि । टीकार्थ- पहाँ हनन का अधिकार चल रहा है, श्वासोच्छ्वास एवं निःश्वास ये दोनों क्रियाएँ हननरूप होती हैं, अतः सूत्रकारने इन दोनों " પૃથ્વીકાયિક વગેરે જીવેાની વિશેષ વક્તવ્યતા— पुढविकाइए णं भते । पुढविकाइयं चेव " टीअर्थ - इनन ( हत्या, लव हिसा ) ने શ્વાસેાશ્ર્વાસ અને નિઃશ્વ સ, એ બન્ને ક્રિશ્ના त्याहि अधिकार यासी रह्यो छे. દ્વારા પશુ જીવે ની વિરાધના

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692