Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 664
________________ भगवतीसूत्रे हणइ ' स खलु पुरुषः एकं पुरुषं धनन् अनेकान् जीयान् हन्ति, हन्यमानस्य पुरु. पस्य तदाश्रितानां तच्छरीरावष्टब्धानां लिक्षा यूका भण्डुलकादीनां हननात् । तदुपसंहरन्नाह-से तेगडेणं गोयमा ! एवं बुच्चइ पुरितं पि हणइ, पो पुरिसेवि हणइ ' हे गौतम ! तर तेनार्थेन एवमुक्तरीत्या उच्यते-यत् पुरुषमरि हन्ति, नो पुरुषानपि-पुरुषव्यतिरिक्तजीवानपि हन्ति, गौतमः पुनः पृच्छति-'पुरिसे गं अंते ! आस इणमाणे कि आसं हणइ, णो आसेवि हणइ ? हे भदन्त ! पुरुषः खलु अश्व नन् किम् अश्वमेव हन्ति ? किंवा नो अश्वानपि हन्ति, अश्व व्यतिरिक्तजीवानपि दिनस्ति ? इति प्रश्नः, भगवानाह-गोयना! आसम्पि हणई, णो आसेवि हगइ' हे गौतम ! अश्वनन् पुरुषः अश्वमपि हन्ति, अथच नो अश्वानपि अश्वव्यतिरिक्तजीवानपि हन्ति, गौतमः माह-6 से केणवेणं ?' हुआ वह पुरुष हन्यमान उस पुरुषके शरीराश्रित लिक्षा, यूका, गण्डुल (पेटमें पैदा होनेवाले जोव) आदि जीवोंको भी मारता है से तेणोणं गोयमा ! एवं बुच्छह पुरिसंपि हाइ, णो पुरिसे वि हणइ ' इस कारण हे गौतम ! मैंने ऐसा कहा है कि वह मारक पुरुष पुरुषको भी मारता है, और उस पुरुष व्यतिरिक्त जीवों को भी मारता है, ___ अब गौतम प्रभुसे ऐसा पूछते है - 'पुरिसेणं भंते ! आलं हणमाणे किं आसं हणइ, णो आले चि हणह' हे भदन्त ! घोडे की हत्या करता हुआ मनुष्य था घोडेहीकी हत्या करता है, या घोडे से अतिरिक्त और दूसरे जीवोंकी भी हत्या करता है ? इसके उत्तर में प्रभु कहते हैं 'गीयमा' हे गौतम ! 'आसंपि हगइ, णो आले पि हणइ ' घोडे की हत्या करता हुआ मनुष्य घोडेको भी मारता है. एवं घोडे को मारते समय वह छोडे से भी , अतिरिक्त હણનાર પુરુષના શરીરાશ્રિત જૂ, લીખ, ચનિયાં વગેસ અનેક જીવને પણ हो छ."से तेणटेणं गोयमा! एवं बुच्चइ-पुरिसं पि हणइ, णो पुरिसे वि gmઝુ” હે ગૌતમ! તે કારણે મેં એવું કહ્યું છે કે પુરુષની હત્યા કરનાર તે વ્યક્તિ તે પુરુષને ઘાત કરે છે અને તે પુરુષ સિવાયના અન્ય જીવોને પણ धात रे छे. गौतम स्वाभान प्रध- " पुरिसे पं भंते ! आस हणमाणे कि' आस पर णो आसे वि हणइ ?" भगवन् ! घोडानी हत्या ४२तेमनुष्य शु ઘેડાની જ હત્યા કરે છે, કે ઘોડા સિવાયના અન્ય જીવોની પણ હત્યા કરે છે? महावीर प्रभुन। उत्तर-'गोयमा ! " गौतम ! “ आसं पि हणइ, णो आसे विहणइ" घडान घात ४२ना२ ते मनुष्य पान ५९ पात ४२ छे અને ઘેડા સિવાયના અન્ય જીને પણ ઘ.ત કરે છે.

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692