Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 668
________________ ६५० भगवतीसूत्रे पाणहन्तुः पुरुषस्य, एवं वस्यमाणरीत्या विचारः समुत्पद्यते यत्-एवं खलु अहम् एकम् अन्यतरम् एकतरम् सं माणं हन्मि, किंतु 'से णं एगं तसं पाणं पणमाणे अणेगे जीवे दणा' स खलु समाणहन्ता पुरुपः एकम् अन्यतरम् एकतरम् त्रसं माणं अन् अनेकान् जोवान् हन्ति, वप्तजीवहनने तदेकाश्रित सर्वत्र सजीवहननात् , ' से तेणद्वेणं गोयगा ! तं चेव एए सव्वेवि एकगमा' हे गंतन ! तत् तेनार्थेन तदेव-पूक्तिवदेव । तथाच एते हम्यादयः चिल्लल पर्यन्ताः सवेऽपि एकगमा सहशामिलापाः अबसेयाः । गौतमः पुनः पृच्छति'पुरिसे णं भंते ! इसि हणमाणे किं इसि हणइ, णो इसी bणड ?' हे भदन्त ! उत्तरमें प्रभुने कहा- गोयमा' हे गौतम ! ' तस्स णं एवं भवइ-एवं खनु अहं एगं अन्नयर तसं पाणं हगामि' उस एक त्रस प्राणीके मारमें प्रवृत्त हुए उस मनुष्य के मन में ऐसा विचार रहता है कि मैं इस एकही त्रप्स जीवको मार रहा हूँ, किन्तु ' से णं एगं अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणह' वह एक त्रस जीवकों मारता हुआ अनेक और भी उस जीवोंका विधान करता है। क्योंकि उस स जीवके आश्रित और भी अनेक व्रत जीव रहते हैं अतः उस एकत्र के मारने पर उन -आश्रित अनेक त्रस जीवों का विधात हो जाता है। ' से तेगटेणं गोयमा । तं चेव एए सम्वेवि एकगमा' इस कारण हे गौतम ! मैंने पूर्वोक्त रूप से कहा है । हस्ती से लेकर चिल्ललक (जंगली पशु विशेष) पर्यन जीवोंका इस विघात करने के प्रकरण में एक जैसाही सूत्रपाठ जानना चाहिये। अब गौतम प्रभु ने ऐमा पूछते हैं कि 'पुरिसेणं भंते! इसि हणमाणे कि इमि हणइ, णो इमी हणइ ' हे भदन्त ! कोई पुरुष एव खलु अह एगं अन्नयर तस पाणं हणामि" ते मे स पीने भावाने પ્રવૃત્ત થયેવા તે મનુષ્યના મનમાં તે એમ જ લાગે છે કે હું આ એક બસ ने भारी रखो छु, ५२न्तु " से णं एग अन्नयरं तसं पाणं हणमाणे अणेगे जोवे हणइ" से स नी त्या ४२ ते मनुष्य भी ५ मने उस જીવોની હત્યા કરે છે. કારણ કે તે ત્રસ જીવનના શરીરનો આશ્રય લઈને બીજાં પણ અનેક ત્રસ જીવે રહેવા હોય છે. તેથી તે એક ત્રસ જીવને ઘાત કરવાથી તેને આશ્રયે રહેવાં અનેક ત્રસ જીવે નો પણ વિઘાત થઈ જાય છે. " से तेणद्वेगां गोयमा ! तचेच एए सव्वे वि एक्कगमा " . गौतम। ते કારણે મેં પૂર્વોક્ત રૂપે કહ્યું છે. હાથીથી શરૂ કરીને ચિત્તા પર્યન્તના જીવન વિઘાત કરવા વિષેને સૂત્રપાઠ એક સરખો જ સમજ,

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692