Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०६
भगवतीसरे
तीसं भत्ताई अणतणयाए छेदेइ, छेदित्ता तस्त ठाणस्स अणालोइयपडिकंते कालसाले कालं किच्चा लंतए, कप्पे तेरस साग. रोवमट्ठिइएसु देवकिनिसिएसु देवेसु देवकिविसियत्ताए उववन्ने ॥ स्फू० १४ ॥
छाया-ततः खलु जमालिः अनगारः अन्यदा कदाचित् तरमात् रोगातडात विप्रमुक्तो हृष्टतुष्टो जातः, अरोगः, बलिकशरीरः,.श्रावस्त्या नगर्गः कोप्टकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पूर्वासुपूर्वा चरन् प्रामानुग्राम द्रवन् यत्रैत्र चम्पानगरी यत्रैव पूर्णभद्रं चैत्यम् , यत्रैव श्रमगो भगवान् महावीर. स्तत्रैव उपागच्छति, उपागत्य श्रमणल्य भगवतो महावीरस्म अदूरसामन्ते स्थित्वा श्रमणं भगवन्तं महावीरम् एवम् अनादीत्-यथा खलु देवानुप्रियाणां वह्वोऽन्ते वासिनः श्रमणा निग्रन्थाः छद्मस्था भूत्वा छद्मस्थापक्रणेन अपक्रान्ताः, नो खलु अहं तथा छद्मस्थोशूत्वा छद्मस्थापक्रमणेन अपक्रान्तः अहं खलु उत्पन्न ज्ञानदर्शनधरः अहन् जिनः केवली भूत्वा केवल्यपरणेन अपक्रान्तः । ततः खलु भगवान् गौतमो जमालिम् अनगारम् एवम् अवादीत-नो खल जमाले! केवलिनो ज्ञान वा, दर्शनं वा, शेले वा, स्तम्भे वा, सूपे वा आकृयते वा, निवार्यते वा यदि खलु त्वं जमाले ! उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली भूत्वा केवल्यपक्रमणेन अपक्रान्त स्तदा खलु इमे द्वे व्याकरणे व्याकुरु-शश्वतो लोको जमाले! अशाश्वतो लोको जमाले ! शाश्वतो जीवो जमाले ! अशा दतो जीवो जमाले ! ततः खलु स जमालिः अनगारो भगरता गौतमेन एवमुक्तः सन् शहितः काजू. क्षितो विचिकित्सितः, भेदसमापन्नः कलपसमापन्नो जातथापि असीत् , नो शक्नोति भगतो गौतमस्य किश्चिदपि प्रश्नोत्तरमाख्यातुम् , तूष्णीकः संतिष्ठते ! जमाले ! इति श्रमणो भगवान् महावीरो जमालिम् अनगारम् एवम् अवादीसन्ति खलु जमाले ! मन बहवोऽन्तेवासिनः श्रमणा निर्गन्याः छद्मस्थाः, ये खलु प्रभवः इदं व्याकरणं व्याकर्तुम् , यथा खल अहं नो चैव खलु एतत्प्रका. शं भाषां भापितुम् यथा खलु त्वम् , शाश्वतो लोको जमाले ! यत् न कदापि न आसीत् , न कदापि न भवति, न कदापि न भविष्यति, भूतश्चे, भवति च, भविष्यति च, ध्रुयो नित्यः, शाश्वतः अक्षयःः अव्ययः अवस्थितः, नित्यः । अशाश्वतो लोको जमाले ! यतः अवपिणी भूत्वा उत्सर्पिणी भवति, उत्सर्पिणी भूत्वा अवसर्पिणी भवति । शाश्वतो जीनो जमाले ! 'यत्न कदापि न आसीत् , यावत् नित्यः अशाश्वतो जीवो जमाले ! यः खलु नैरयिको भूत्वा तिर्यग्योनिको भवति, तिर्यग्योनिको भूत्वा मनुष्यो भाति, मनुष्यो भूत्वा देवो भवति । ततः

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692