Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयोन्द्रका टीका श०९३०३३सू०१६ देवकिलिदकिमेदनिरूपणम् ६२७ तवया-त्रिपल्योपमस्थिति केषु वा, विसागरोपमस्थितिकेषु वा, त्रयोदशसागरोपमस्थिति केषु वा । देवकिल्लिपिकाः खलु सदन्त ! तस्मादेवलोकात् आयुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा कुन गच्छन्ति, कुत्र उपपद्यन्ते ? गौतम ! यावत् चत्वारि पञ्च नैरयिकतिर्यग्योनिकमनुष्यदेवभवग्रहणानि संसा. रम् अनुपर्यटघ ततः पश्चात् सिध्यन्ति, मुच्यन्ते यावत् अन्तं कुर्वन्ति सन्त्येके 'अनादिकम् अणवदनं दीर्घाध्वानं चातुरन्तं संसारकान्तारम् अनुपर्यटन्तिः । जमालिः खलु भदन्त ! अनगारः अरसाहारो विरसाहारः, अन्ताहारः प्रान्ताहारः, रूसाहारः, तुच्छाहारः, अरसजीवी, विरसजीवी यावत् तुच्छजीवी, उपशान्तजीवी, प्रशान्तजीवी, विविक्तजीवी ? हन्त गौतम ! जमालिः खलु अनगारः, अरसाहारः, विरसाहारो यावत् विविक्तजीवी । यदि खल भदन्त ! जमालिरनगारः, अरसाहारः विरसाहारो यावत् विवित्तजीवी कस्मात् खलु भदन्त ! जमालि रनगारः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्विपि केषु देवेषु देवकिल्विपिकतया उपपन्नः ? गौतम ! जमालिः खलु अनगारः, आचार्यप्रत्यनीका उपाध्यायप्रत्यनीकः, आचार्योपाध्यायानाम् अयशस्करो यावत् व्युत्लादयन् यावत् वहूनि वर्षाणि श्रामण्यपर्याय पालयित्वा अर्धमासिक्या संलेखनया त्रिंशद्भक्तानि अनशनतया छिनत्ति, छित्वा तस्य स्थानस्य अनालोचितप्रतिक्रान्तः कालमासे कालं कृत्वा लान्त के कल्पे यावत् उपपन्नः ॥ सू० १६॥
टीका-देवकिल्लिषिकाधिकारात् गौतमस्तद् भेदान् पृच्छति-' कइविहाण भंते' इत्यादि । 'कइविहाणं भंते ! देवकिब्विसिया पण्णत्ता ? ' हे भदन्त ! कतिविधाः खलु देवकिल्विपिकाः प्रज्ञप्ताः ? भगवानाह-गोयमा ! तिविहा देव.
देव किल्विषिक प्रभेद्वक्तव्यता 'कइविहाणं भंते ! देवकिञ्चिसिया पण्णत्ता' इत्यादि ।
टीकार्थ-देवकिल्विषिकका अधिकार होने से गौतमने इनके भेदोंको पूछा है-' कइविहाणं अते । देवकिपिलिया पण्णत्ता' हे भदन्त ! देवकिल्यिषिकं कितने प्रकारके कहे गये हैं-इसके उत्तरमें प्रभु कहते
देवकिल्विषिकप्रभेदवक्तव्यता" कइविहाण भंते । देवकिदिबसिया पण्णता"
ટીકાર્થ–દેવકિલિવષિકનો અધિકાર ચાલી રહ્યો હોવાથી ગૌતમ વામી ते वाना हो (वर्ष मा प्रमाणे प्रश्न पूछे थे-“ कइविहाणं भंते ! देवकिपिखिया पणत्ता ?" उ मन्त! पिपि वान टेट AR Bा छ।

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692