Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 649
________________ प्रमेयचन्द्रिका दीका श.९३ ३३सू०६६. देवविल्यिषिकमेनिरूपणम्... .. ६३१ समुदायस्य प्रत्यनीकाः देषिणः, गणप्रत्यनीकाः गणस्य पूर्वोक्तानेककुलरूपस्य द्वेषिणः, सङ्घात्पनीकाः सङ्घस्य-चतुर्विधसङ्घस्य द्रोहिणः, आचार्योपाध्यायानाम् अयशस्कराः-एकदिग्व्यापिनी प्रसिद्धिर्यशः तत्पतिषेधात् अयशः, तस्य कराः विधायकाः अयशस्कराः, अवर्णकराः अवर्णो निन्दा तस्य कराः आचार्योपाध्यायनिन्दका इत्यर्थी, अकोर्तिकरा:-कीर्तिः सर्वदिग्व्यापिनी ख्यातिः तनिषेधात् अंकीतिः तस्याः कराः अकीर्तिकराः 'बहूहि असम्भावुभावणादि मिच्छताभिनिवेसेहि य, अप्पाणं य, परं य, तदुमयं य, बुग्गाहेमाणा, वुप्पाएमाणा वहुई वासाई सामन्नपरियागं पाउणंति' वहीभिः असद्भावोद्भावनाभि:--असद्भावानां असत्यार्थानाम् उझावनाभिः उत्मेक्षणाभिः असत्यकल्पनाभिरित्यर्थः, मिथ्यात्वाभिनिवेशैः-मिथ्यात्वात् मिथ्यादर्शनोदयात् ये अभिनिवेशाः दुराग्रहाःतैः मिथ्यावाचारदुराग्रहैश्च आत्मानं च, परं च, तदुभयं स्व च, परंचेत्यर्थ, व्युग्राहयन्तः द्रोही होते हैं, उपाध्याय द्रोही होते हैं, कुल-एक आचार्य के सन्ततिरूप समुदायके मेषी होते हैं, पूक्ति-अनेक कुलरूप गणके वेधी होते हैं, चतुर्विध संघके द्रोही होते हैं, आचार्य उपाध्यायकी एक दिग्व्यापी प्रसिद्धि के निषेधरूप अयशके कर्ता होते हैं, निन्दारूप अवर्ण पाद उनका करते हैं, 'बहिं असम्भावुभावणाहि मिच्छत्ताभिनिवेसे हिय अप्पार्ण च परं च तदुभयं च बुग्गाहेमाणा, दुप्पाएमाणा घालाहिं वोसाइं मामन्तपरियागं पाउणंति' अपनी अनेक वितधपदार्थों की उत्प्रेक्षाओंसे-असस्कल्पनाओंसे तथा मिथ्यावग्रस्त कदाग्रहोंसे-मिथ्यात्व प्रचारक दुराग्रहोंसे-जो स्वयंको दूसरे जीवोंको एवं स्वपर दोनोंको कुश्रद्धावाले बनाते हैं-मिथ्यात्वरूप अंधकारमेंही उन्हें रखते हैं-देवगुरु आदिके તેમને ઠેષ કરનારા હોય છે, અને કુલના સમુદાય રૂ૫ ગણના દેવી હોય છે, ચતુર્વિધ સંઘના દોહી હોય છે, આચાર્ય અને ઉપાધ્યાયની દિવ્યાપી પ્રસિદ્ધિને નિષેધ કરીને તેમને અપયશ કરનારા હોય છે, તેમની નિન્દા ३५ अqjा ४२ना। डाय छ, तभनी २५५जीत ४२ना। डाय छे, " बहूहि असम्भावुभावणाहि मिच्छत्ताभिनिवेसेहि य अपाण च पर च तदुभयं च बुग्गा हेमाणा, चुप्पाएमाणा बहि वासाइं सामनपरियागं पाठणति " तो पोतानी અનેક કપોલકલ્પિત અસત્ય કલ્પનાઓ દ્વારા તથા મિથ્યાત્વગ્રસ્ત કદાગ્રહથી મિથ્યાત્વ પ્રચારક દુરાગ્રહોથી–પિતાને, અન્યને તથા ઉલયને (પિતાને તથા અન્યને) કુશ્રદ્ધાયુક્ત કરે છે અને તેમને મિથ્યાત્વ રૂપ અંધકારમાં અટકાવે છે, તેઓ દેવ, ગુરુ આદિના વિષે સંશય ઉત્પન્ન કર્યા કરે છે, અને આ

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692