Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अथ नवमशतके चतुस्त्रिंशन्स सोद्देशकः चनिदेशक संनिप्तविषयविवरणम् – पुरुषाश्वादि हननवक्तव्यता | पुरुषादि इनने तद्वैरवन्धवक्तव्यता | पृथिवीकायिकादीनां श्वासोच्छ्वासकता। पृथिवीकाधिकादीनां वायुकायिकस्य च क्रियावर्णनम् ।
नवमश
पुरुषाश्वादिहनन तद्वैरवन्ध पुरुषवक्तव्यता ।
मूलम् - " तेणं कालेणं, तेणं समएणं रायगिहे जाव एवं वयासी - पुरिसेनं भंते ! पुरिसं हणनाणे किं पुरिसं हणइ, णो पुरिसे हणइ ? गोयमा ! पुरिसंपि हणइ, णो पुरिसे वि हाइ | से केगडे भंते ! एवं दुच्चइ - पुरिसंपि हणइ, णो पुरिसे वि हणइ ? गोयमा ! तस्ल णं एवं भवइ एवं खलु अहं एगं पुरिसं हणामि, से णं एवं पुरिसं हृणसाणे अणेगे जीवे हणs, से णट्टेणं गोयमा ! एवं बुच्चइ - पुरिसंपि हणइ, णो पुरिले विहणइ । पुरिसे णं भंते! आसं हणमाणे किं आसं हणइ ? णो आसे वि हणइ ? गोचमा ! आसंपि हणइ, चीसवें उद्देशाका प्रारंभ
नौवें शतक इस ३४ वे उद्देशकका विषय विवरण संक्षेपसे इस प्रकार है-पुरुष, अभ्व आदिके हननकी वक्तव्यता, पुरुष आदिके हनन करने पर उनकी वैर बंबकी वक्तव्यता पृथिजीकाधिक आदिकोंके श्वासोच्छ्वासकी वक्तव्यता. पृथिवीकारिक आदिकोंकी और वायुकायिक क्रियाका वर्णन |
નવમા શતકના ચેવીસમા ઉદ્દેશાના પ્રારંભ
નવમાં શતના આ ૩૪ માં ઉદ્દેશકનું સ`ક્ષિપ્ત વિષય વિવરણુ નીચે अभाषे छे.—रुष, अश्व महिना हनन (हत्या)नी रस्तव्यता. पुरुष महिना હત્યા કરનાર જે વેરનેા 'ધ કરે છે તેની વ્યક્તવ્યતા, પૃથ્વીકાયિક વગેરના શ્વાસેાશ્ર્વાસની વક્તવ્યતા. પૃથ્વીકાયિક વગેરે જીવાની તથા વાયુકાયિક઼ાની ક્રિયાની વકઽવ્યતા,
भ०-८१

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692