Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२६
भगवतीसूत्रे
अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । कंम्हाण भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतर कप्पे तेरससागरोत्रमसि देवकिब्बिसिएस देवेसु देव किंव्विसियता ववशे ? गोयमा ! जमाली णं अणगारे आयरिय पडिणि उवज्झायपडिणीए आयरिय उवज्झायाणं अयसकारण जाव प्पाएमाणे जाव बहुईं वासाई सामन्नपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदेइ, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालें किंच्चा लंतए कप्पे जाव उववन्ने ॥ सू० १६ ॥
"
छाया - कतिविधाः खलु भदन्त ! देवकिल्विषिकाः प्रजप्ताः १ गौतम ! त्रिविधा देवकिल्विपिकाः प्रज्ञप्ताः, तद्यथा त्रिपल्योपमस्थितिकाः, त्रिसागरीपस्थितिकाः, त्रयोदशसागरोपमस्थितिकाः कुत्र खल भदन्त । त्रिपल्योपमस्थितिकाः देवकिल्विपिकाः परिवसन्ति १ गौतम ! उपरि ज्योतिषिकाणाम् अधस्वांत् सौध्रर्मेशानयोः कल्पयोः अत्र खलु त्रिपल्योपमस्थितिकाः देवकिल्विपिकाः परिवसन्ति ! कुत्र खलु भदन्त ! त्रिसागरोपमस्थितिकाः देवकिल्विपिकाः परिवसंन्ति ? गौतम | उपरि सौधर्मेशानयोः कल्पयोः, अधस्तात् सनत्कुमार माहे - न्द्रयोः कल्पयोः, अत्र खलु त्रिसागरोपमस्थितिकाः देवकिल्निषिकाः परिवसन्ति ! कुत्र खलु भदन्त । त्रयोदशसागरोपमस्थितिकाः देवकिल्विपिकाः परिसन्ति । गौतम ! उपरि ब्रह्मलोकस्य कल्पस्य अधस्तात् लान्त के कल्पे, अत्र खल त्रयोदशसागरोपमस्थितिकाः देवकिल्विपिका देवाः परिवसन्ति | देवकिल्विपिकाः खलु भदन्त । केषु कर्मादानेषु देवकिल्चिधिकतया उपपसारो भवन्ति 2 गौतम ! ये इसे - जीवाः .. आचार्यमत्यनीकाः, उपाध्यायमत्यनीकाः, कुलमत्यनीकाः, गणप्रत्यनीकाः, सङ्घमत्यनीकाः, आचार्योपाध्यायानाम् अयशस्कराः, अवर्णकराः, अकीर्तिकराः, वहीभिः असद्भावोद्भावनाभिः मिथ्याभिनि क्रौ आत्मानं च परं च तद्दुभयं च व्युद्ग्राहयन्तः, व्युत्पादयन्तो बहुभिर्वपैः : श्रावण्यपर्या पालयन्ति पालयित्वा तस्य स्थानस्य अनालोचितमतिक्रान्तः कालमासे कालं कृत्वा अन्यतरेषु देवकिल्विषिकेषु देवकिल्विपिकतया उपपत्तारो भवन्ति,

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692