Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 625
________________ प्रमेयचन्द्रिका टीका श०९ ३०३३०१४ जमालेमिथ्याभिमाननिरूपणम्, ६०७ खलु स जमालिस्नगारः श्रमणस्य भगवतो महावीरस्य एवमाचक्षाणस्य यावत् एवम् प्ररूपयतः एतमर्थ नो श्रदधन्ति, नो प्रत्येति, नो रोचयति, एतमर्थम् अश्रद्दधत् अप्रतियन् अरोचयन द्वितीयमपि श्रमणस्य भगवतो महावीरस्य अन्ति. कात् आत्मना अपक्राम्यति । अपक्रम्य बहीभिः असभावोद्भावानाभिः मिथ्यात्वाभिनिवेशैश्व आत्मानं च, परं च, तदुझ्यं च व्युद्ग्राहयन् व्युत्पादयन् बहुभिः वर्षेः श्रामण्यपर्यायं पालयति, पालयित्वा अर्धमासिक्या संलेखनया आत्मानं जोषयवि, जोपयित्वा त्रिंशद् भक्तानि अनसनतया छिनति, छित्त्वा तस्य स्थानस्य अनालोचितमसिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्विपिकेषु देवेषु देवकिल्विपिकतया उपपन्नः ॥०१४॥ टीका-अथ जमालेरनगारस्य मिथ्यात्वाभिमानवक्तव्यतां प्ररूपयितुमाह-तरणं से इत्यादि, 'तएणं से जमाली अणगारे अन्नया कयाइं ताओ रोगायंकाओ विषमुक्के ह तुढे जाए अरोए बलियसरीरे । ततः खलु स जमालिरनगारः अन्यदा कदाचित्तस्मात् रोगातका रोगाद् आतङ्काच विषमुक्तो रहितः सन् हृष्टतष्टश्च जाता हपंतोषसम्पन्नः, अरोगो रोगरहितः, वलिकशरीरः वलिकं वलशालिशरीरं यस्य स तथा तादृशः सन् जमालिः 'सावत्थीओ नवरीमो कोदयाओ चेइयाओ पडिमिक्खमइ ' श्रावस्त्या नगर्याः कोष्ठकात् चैत्यात् कोष्ठक 'तएणं से जमाली' इत्यादि । टीकार्य-इस स्त्र द्वारा पत्रकारने जमालि अनगारकी मिथ्यात्याभिमानकी वक्तव्यता ही है-'तएणं से जमोली अणनारे अन्नयाकयाई ताओ रोगायंकाओ विष्पमुक्के एहतुढे जाए, अरोए बलियसरीरे' अब एक समयकी बात है कि धीरे २ वे जमालि अनगार रोग और आतंकसे सर्वथा रहित हो गये-अतः हर्ष और तोषले युक्त प्यने हए घे रोगरहित होनेके कारण शरीरसे बलिष्ट हो गये 'सावत्थीओ नयरीमो कोट्टयाओ चेहयाओ पडिनिक्खमइ' इस तरह बिलकुल निरोग " तएणं से अमाली" त्याह ટીકાર્થ—આ સૂત્ર દ્વારા સૂત્રકારે જમાલી અણગારના મિથ્યાત્વાભિમાનની ५३५! ४२१, छ-“तपणं से जमाली अणगारे अन्नयाकायाइ ताओ रोगायकाओ विप्पमुक्के हटतुढे जाए, अरोए बलियसरीरे" त्या२ मा धीरे धीरे ते જમાલી અણગારનો રોગતંક શમી ગયા અને એક દિવસ તેઓ રોગથી બિલકુલ સુક્ત થઈ ગયા. તેથી તેમને હર્ષ અને રાંતેષ થયે. રોગાતંકથી भुस्त थय। माह तमनु शरी२ न्यारे मसिष्ठ मन्यु त्यारे "खावत्थीओ नचरीओ कोढयाओ चेझ्याओ पहिनिक्खमइ " मा श्रावस्ती नगीना gs

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692