Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२२
भगवतीस्त्र रनगारः कालमासे कालं कृत्वा मरणधर्म प्राप्य कुत्र गतः ? कुत्र उपपन्नः ? भगवानाह-' गोयमा ! समणे भगवं महावीरे भगवं गोयम एवं वयासी' हे गौतम ! इति आमन्य श्रमणो भगवान् महावीरो भगवन्तं गौतमम् एवं वक्ष्यमाणप्रकारेण अबादीत्-' एवं खलु गोयमो ! ममं अंतेवासी कुसिस्से जमालीणाम' हे गातम ! एवं खलु पूर्वोक्तरीत्या वर्णितो मम अन्तेवासी कुशिष्यो जमालि नाम वर्तते, ' से णं तया मम एवं आइक्खमाणस्स भासमाणस पण्णवेमाणस्स परूवेमाणस्स एयम8 णो सहइ, णो पत्तिएइ, णो रोएइ' स खलु जमालिस्तदा तस्मिन्काले मम एवं पूर्वोत्तरीत्या आचक्षाणस्य ' लोकोऽयं कथञ्चित् शाश्वतः, कथञ्चित् अशाश्वतश्व, जीवोऽपि कथञ्चित् शाश्वतः, कथञ्चित् अशाश्वतश्च ' इत्यादि आख्यानं कुर्वतः, भापमाणस्य प्रज्ञापयतः प्ररूपयतश्च एतमर्थं नो श्रद्दधाति, नो प्रत्येति नो विश्वसिति, नो वा रोचयति, नो मोतिविपयं करोति, 'एयम8असदहमाणे अपत्तियमाणे असेएमाणे दोच्चपि ममं अंतियाओ आयाए अबक्कमइ' एतमर्थ पूर्वोक्तार्थम् अश्रद्दधत् श्रद्धाविषयम् अकुर्वन् , अपतियन्-अविश्वसन् , अरोचयन प्रीतिविषयमकुर्वन् , द्वितीयमपि वारं मम अन्तिकात् समीपाद आत्मना स्वयमेव मामनापृच्छयैवेत्यर्थः अपक्रामति-निर्गच्छति, 'आयाए अवकुशिष्य जो जमाली नामका अनगारथा-वह अपने काल अवसर कालकर कहां गया और कहो उत्पन्न हुआहै ? (गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयाली ) तय हे गौतम ! इस प्रकारसे संबो धित करते हुए श्रमण भगवान महावीरने भगवान गौतमसे इस प्रकार: कहा-(एवं खलु गोयमा ! मनं अंतेवासी कुसिस्से जमाली शाम अणगारे से णं तया मम एवं आइक्खमाणस्स भोतमाणस्त पण्णवे. माणस्त पहवेमाणस्स एयमढें णो सहहह, णो पत्तिएइ, णो रोएइएयम असदहमाणे अपत्तियमाणे, अरोएमाणे दोच्चंपिमम अन्तियाओ આપ દેવાનુપ્રિયને જમાલી અણગાર નામને જે કુશિષ્ય હતું, તે પિતાના કાળને અવસર આવે કાળધર્મ પામીને ક્યાં (કઈ ગતિમાં) ગમે છે અને કયાં ઉત્પન્ન થયે છે?
" गोयमाइ समणे भगवं महावीरे भगवः गोयम एव' वयासी" त्यारे' “હે ગૌતમ !” એવું સંબોધન કરીને શ્રમણ ભગવાને ગૌતમને આ પ્રમાણે
धु : " एव खलु गोयमा ! ममं कुस्सिसे जमाली णामं अणगारे से णं तया मम भाइक्खमाणस्स भासमाणस्स पण्णवेमाणसं परूवेमाणस्स ' एयमर्दु णो सद्द.. हद, णो पत्तिएइ, जो रोपई, एयमहूँ। असदहमाणे, अपत्तियमाणे, अरोएमाणे

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692