Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 630
________________ ૨ 1 भगवती सूत्रे विचिकित्सायुक्तो जातः ! भेदसमापन्नः - भेदं मते किंकर्त्तव्यतालक्षणं समापन्नः - प्राप्तः । कलुषसमापन्नः - कलुपम् ' नाह किमपि जानामि ?' इत्येवं रूपं स्वात्मनि दौर्मनस्यं प्राप्तवापि अभवत् ' णो संचाए भगवओ गोयमस्तस किंचित्र पमोक्खमाइक्खित्तए ' तुसिणीए संचिह्न ' नो खलु स जमालिः शक्नोति - समर्थो भवति, भगतो गौतमस्य किञ्चिदपि किमपि प्रमोक्ष - प्रत्युत्तर माख्यातुम् - जमालिः गौतमस्य उक्तमश्नद्वयस्योत्तरं दातुं समर्थों नाभूदिति भावः अपितु तूष्णीकः संतिष्ठते - मौनमालम्ब्य तिष्ठति, तदनन्तरम् -' जमालीति समणे भगवं महावीरे जमलि अगगारं एवं वयासी ' - हे जमाले ! इति आमन्त्र्य श्रमणो भगवान् महावीरो जमालिम् अनगारम् एवं वक्ष्यमाणमकारेण अवादीत - ' अस्थि णं जमाली ! ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था, जे णं पभू एयं वागरणं बागरित्तर जाणं अहं ' हे जमाले | सन्ति खलु मम बहवोऽन्तेइस प्रकारकी चिकित्सा से युक्त हो गये । भेद समापन्न- किं कर्तव्यतारूपमतिको प्राप्त हो गये. कलुष समापन्न - " मैं कुछ नहीं जानता हूँ " इस प्रकार से अपनी आत्मामें दौर्मनस्त्रको प्राप्त हो गये । णो संचाए इ भगवओ गोयमस्स किंविवि पमोक्खा इक्खित्तए, तुसिणीए संचिट्ठह ' अतः वे भगवान् गौतमके दोनों प्रश्नोंका कुछ भी उत्तर नहीं दे सके | केवल चुपचापही रहा । इसके बाद 46 जमालीति समणे भगवं महावीरे जमालिं अनगारं एवं वयासी ' श्रमण भगवान् महाचीरने हे जमाले ! इस प्रकार से संबोधित करते हुए उनसे कहा'अस्थि जमाली । ममं बहने अनेवासी सनगा निगवा छउमत्था " 66 સાથી તેઓ યુક્ત થયા. “ શા જવાષ આપવેા-શાશ્વત કહેવુ` કે અશાશ્ર્વત डेवु', ” એવા મતિભેટ્ટથી તેએ યુક્ત ખન્યા. આ પ્રમાણે જામ આપવાને પેાતે અપમથ હાવાથી તેમા આત્મા ખિન્ન થયે 'णो संचाएइ भगवओ गोयमस्व किचि वि पमोक्खा इक्खित्तए तुसिणीए सचिट्ठ " આ પ્રકારની પરિસ્થિતિમાં મૂકાયેલા જમાલી અણુગાર ભગવાન ગૌતમના પ્રશ્નોના કાઈ પણ ઉત્તર આપી શકયા નહીં કેવળ ચુપચાપ ઊભા જ રહ્યા. ત્યાર ખાદ મહાવીર પ્રભુ તે પ્રશ્નોના કે ઉત્તર આપે છે તે સૂત્રકાર मतान्युं छे - " जमालि ति समणे भगव महावीरे जमालि अणगार एवं घयासी " त्यार माह " हे साक्षी । " मेनुं सबोधन पुरीने श्रमय भगવાન મહાવીરે જમાલી અણુગારને આ પ્રમાણે કહ્યું— " अस्थि जमाली ! मम बहवे अतेवासी समणा निग्गथा छउमत्था जे णं पभू एवं वागणं वागरितए - जहा अहं " डे भाती ! भारा अने श्रभधु

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692