________________
३५०
.. भगवतीस्त्रे वीरं विकृत्वः त्रिवारम् आदक्षिणप्रदक्षिणं करोति, 'करेत्ता वंदइ, नमसइ, वदित्ता, नमंसित्ता एवं वयासी'-आदक्षिणप्रदक्षिणं कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एव वक्ष्यमाणप्रकारेण अबादीव-' इच्छामि गं भंते ! तुभं अंतिय चाउ ऽनामाओ धम्माओ पंचमहव्वइयं ' हे भदन्त ! इच्छामि खलु तब अन्तिके समीपे चातुर्यामिकात् अहिंसापत्यारतेयापरिग्रहरूपात धर्मात् पञ्चमहाप्रतिकं धर्मस अहिमान यास्ते यत्रम वर्मापरिग्रहरू पमङ्गी गर्नुमिच्छामि, ' एवं जहा काला सवेसियपुत्तो तहेव भाणिव्वं जाव सम्बदुक्खप्पहीणे' एवं पूर्वोक्तरीत्या यथा प्रथमशतके नवमोद्देशके कालास्यवेपिकपुत्रोऽनगरः चतुर्महावतं धर्मम् परित्यज्य पञ्चमहाव्रतधर्ममगीकृत्य भगवतः समीपे प्रवज्यां गृहीत्वा सिद्धो बुद्धो मुक्तः पयाहिणं करेह " तग उस गांगेय अनगारने श्रमण भगवान् महाघारको तीन बार प्रदक्षिणापूर्वक करेत्ता वंदह, नर्मला वदित्ता नम सित्ता एवं व्याप्ती उन श्रमण भगवान महावीरको वन्दनाकी उन्हें नमस्कार किया, वन्दना नमस्कार करके फिर ऐसा उसने कहा'इच्छामि गं भंते ! तुम्भं अंतियं चाउज्जामाओ धम्माओ पंच महत्व इयं' हे भदन्त ! मै आपके पास चातुर्यामिक-अहिंसा, सत्य, अस्तेय, एवं ब्रह्मचर्थ एवं बाहिद्धादान त्यागरूप (बहिद्धा-मैथुन और आदान परिग्रह) धर्मले पांच महानतम्प धर्मको-अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य एवं बहिद्धादानप धर्मको अंगीकार करना चाहता हूँ। एवं जहा कालासवेसियपुत्तो तहेच भाणियब्वं जाव .सव्धदुक्खप्पहीणे' इस तरह जैसे कालस्यवेषिकपुत्र अनगार चातुर्यामिक धर्मकों छोड, कर पांच महाव्रत धर्मको स्वीकार करके भगवान के पास प्रत्रज्या ग्रहण कर सिद्ध, बुद्ध, मुक्त, परिनिर्वात और सर्व दुःखोंसे रहित हुए-उसी जए पा२ प्राक्षापू ४ माइक्षिा प्रदक्षिण। डी. "करेत्ता वदइ नमसइ, वदित्ता नम सित्ता एवं वयासी" ! ४ नमः २ प्रो. ए नमः॥२ કરીને તેમણે તેમને આ પ્રમાણે કહ્યું
____“ इच्छामि णं भते ! तुभ अतिय चाउज्जमाओ धम्माओ पंच महव्वक्ष्य" महन्त ! हुमापनी पासे यातुभि-महिंसा, सत्य, अस्तेय બહિદ્ધાદાન ત્યાગરૂપ (બહિદ્વાદાન એટલે મૈથુન અને પરિગ્રહ) ધર્મને બદલે પાંચ મહાવ્રતરૂપ ધર્મને અંગીકાર કરવા ઇચ્છું છું.
(અહિંસા, સત્ય, અસ્તેય, બ્રહ્મચર્ય અને અપરિગ્રહ રૂપ ધર્મને પાંચ महावत ३५ धर्म ४ ) “ एवं जहा कालासवेसियपुत्तो तहेव भाणियब जाव सव्यदुक्खापहीणे " "मी लास्यवषिः पुत्रना थन प्रभातुं समस्त કથન સમજવું. જેમ કાલાસ્થષિક પુત્ર અણગારે ચાતુર્યામિક ધર્મને બદલે પાંચ મહાવ્રતયુક્ત ધર્મ અંગીકાર કરીને મહાવીર પ્રભુ પાસે પ્રવજ્યા અંગી કાર કરીને નિર્વાણની પ્રાપ્તિ કરી હતી તેમ ગાંગેય અણગારે પણ ચાર મહા