________________
प्रमेयचन्द्रिका टीका श०९ उ०३३ सू०११ जमालेक्षिानिरूपणम् १५७ कारादयो बा, लाङ्गलिकाः गलावलम्बितसुवर्णादिमयलाङ्गल प्रतिकृतिधारिणो भट्टविशेषाः, मुखमालिकाः, मुखे मङ्गल येषां ते मुखमाङ्गलिकाश्चाटुकारिणः, वर्द्धमानाः स्कन्धारोपितपुरुषाः, पुष्यमानवा मागधा इत्यर्थः सुण्डिकगणाः छात्रसमुदाया इत्यर्थः । तामिः इष्टाभिः कान्ताभिः प्रियाभिः, मनोज्ञाभिः, मनोऽ. माभिः, उदाराभिः, कल्याणाभिः, शिवाभिः, धन्याभिः, माङ्गल्याभिः, सश्रीकाभिः, हृदयंगमाभिः, हृदयप्रहलादनिकाभि', मितमधुरगम्भीरग्राहिकाभिः, अर्थशतिकाभिः, अपुनरुत्लाभिः वाग्भिः अभिनन्दन्तश्च अभिनन्दनं कुर्वन्तव, हे क्षत्रियकुमार ? जय जीन इत्यादि भणन्तोऽभिद्धिमाचक्षाणाः इत्यर्थः अभिस्तुवन्तश्च एवं वक्ष्यमाणप्रकारेण अवादिषुः-एते पां पदानां विशेष व्याख्या औषपातिक वे भागार्थी थे, धनादिलाभके जो अर्थी थे वे लाभार्थी थे, आंडादिक किल्विषिक थे कपालवाले कारोटिक थे, राजकर धारकरबाहिक थे. शंख बजानेवाले शखी थे, कुरुभकारादिक चक्रिक थे, लागलके जैसे सोने आदिके बने हुए आभूषणको गलेमें पहिरनेवाले लागलिक भविशेष थे, खुशामदीजन मुखमालिक थे, कंधे पर पुरुषोंकोआरोपित करके आये हुए वर्द्धमान थे, मागव-समयर पर राजा आदिकी स्तुति करनेवाले चारण-राजा आदिकी स्तुति करनेवाला पुष्प मानद थे
और विधार्थीगण सूण्डित थे । ये सब इष्ट, कान्त, प्रिय, मनोज्ञ, मनोक, उदार, कल्याण, शिव, धन्य, माङ्गल्य, सश्रीक, हृदयंगम, हृदयप्रहलादक, मित मधुर एवं गंभीर ग्राहिक, अर्थशतिक एवं अपुनरुक्त ऐसी अपनी २ वाणीसे उसका-क्षत्रियकुमार जमालिका अभिनन्दन करने लगे हे क्षत्रियकुमार ! तुम्हारा जय हो, तुम बहुत समय ગાદિકની અભિલાષાવાળા લેકેને ભેગાથ કહ્યા છે, ધનાદિ લાભની અજિલાષાવાળા લોકોને લાભાર્થી કહ્યાં છે વળી ભાંડાદિક, કિવિષિક, કાપલિક, રાજકર ધારક કારવાહી, શેખ વગાડનાર શંખી, કુંભકાર આદિ ચકિક, લાંગ લના જેવાં સુવર્ણ નિર્મિત આભૂષણેને ગળામાં ધારણ કરનાર લાગલિક-ભટ્ટ વિશેષ, સુખમાંગલિકે (ખુશામત કરનારા લેકે), વદ્ધમાનક-કાંધ પર લોકોને બેસાડીને આવેલા કે, માગધ (રાજા આદિની સ્તુતિ કરનારા ચારણ) પુષમાનવ અને સૂડિક (વિદાધીંગણ) પણ ત્યા એકત્ર થયા હતાં તેઓ ઈષ્ટ, કાન્ત, प्रिय, मनाश, मनाम, Gl२, ४६या], शिव, धन्य, भांगवि, सश्री . યંગમ, હૃદય, આ હૂલાદજનક, મિત, મધુર અને ગંભીરઘાહિક, અર્થશતિક (સેકડો અર્થ યુક્ત) અને અપુનરુક્ત એવી પિતપોતાની વાણીથી ક્ષત્રિયકુમાર જમાલીને અભિનંદન આપવા લાગ્યા.