________________
प्रमेय वन्द्रिका टी०।०९उ०३२ सू० १९ गाझेयनिर्वाणघानम् ३४९
टीका-अथ गाङ्गेयस्य भगवतः समीपे पञ्चमहाव्रतस्वीकारपूर्वकं निर्वाणप्राप्तिवक्तव्यतामाह-'तप्पभियं च णं ' इत्यादि । 'तप्पभिई च णं से गंगेए अणगारे समणं भगवं महावीरं पञ्चभिजाणइ सम्वन्नू सचदरिसी' तत्प्रभृति 'च खलु यस्मिन् समये उपर्युक्तं वस्तु 'भगवता प्रतिपादितम् , स एव समय: प्रभृतिः आदिर्यस्य प्रत्यभिज्ञानस्य तत्तथेति प्रत्यभिज्ञानक्रियाविशेषणमेतत् , च शब्दः पुनरंथे समुच्चये वा वर्तते स गाङ्गेयः अनगारः श्रमणं भगवन्तं महावीरम 'अय सर्वज्ञः सर्वदर्शीति जातविश्वासत्त्वाव सर्वज्ञतया, सर्वदर्शितया च प्रत्यभि जानाति-परिचिनोति । 'तएणं से गंगेए अणगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ ' ततः खलु सः-गङ्गेयोऽनगारः श्रमणं भगवन्तं महा
गाङ्गेय निर्वाण व्यक्तव्यता'तप्पभिई च णं से गंगेए अणगारे' इत्यादि ।
टीकार्थ-इस सूत्रद्वारा सूत्रकारने "गांगेयने भगवान के पास पांच महावन धारण करके अन्त में निर्वाणप्राप्त किया इस विषयकी वक्तव्यता कही है।
'तप्पभिई च णसे गंगेए अणगारे समणं भगवं महावीर पञ्चभिजाणइ सम्वन्नू सचदरिसी' जिस समय उपयुक्त वस्तु श्रमण भगवान् महावीर प्रभुने कही उसी समयसे उस गांगेय अणगारने श्रमण भगवान् महावीरको प्रत्यक्ष-"ये सर्वज्ञ और सर्वदर्शीहैं" ऐसा विश्वास होजानेके कारण सर्वज्ञ और सर्वदशी रूपसे स्वीकार कर लिया'तए णं से गंगेए अणगारे समणं भगवं महावीर तिक्खुत्तो आयाहिण
शय निपाय 4gतव्यता" तप्पभिई 'च ण' से 'गंगेए अणगारे " त्याह
ટીકાઈ–“ગાંગેય અણગારે ભગવાન મહાવીર પાસે પાંચ મહાવ્રત ધારણ કરીને અને નિર્વાણની પ્રાપ્તિ કરી,” આ વિષયનું સૂત્રકારે આ સૂત્રમાં પ્રતિપાદન કર્યું છે–
“तप्पभिई च ण गंगेर अणगारे समण' भगव महावीर' पच्चभिजाणइ सम्वन्नू सब्बदरिसी" यारे अभय मान मडावा२नी उपयुत ३५ ગાંગેય અણગારે સાંભળી, ત્યારે ગાંગેય અણગારના મનમાં એ વિશ્વાસ ઉત્પન્ન થયે કે મહાવીર પ્રભુ સર્વજ્ઞ અને સર્વદશી છે? તેથી તેમણે તેમને સર્વજ્ઞ અને સર્વદશરૂપે સ્વીકારી લીધા.
“तपणं से गंगेए अणगारे समण भगव महावीर सिक्खुत्तो आयाहिण पयाहिण करे " त्यारा ते शां५ भागारे श्रम मशीन महापारने