________________
२४०
भगवतीस्त्र रत्नप्रभायां च पङ्कप्रभायां च, धूमप्रभायां च, अधासप्तम्यां च सवन्ति, अथवा रत्नप्रभायां च, धूमप्रमायां च, तमःप्रभायां च, अध सप्तल्यां च भवन्ति ।।
अथ उत्कृष्टपदीनां नैरयिकाणां पञ्चकसं योगभङ्गानाह-'अहवारयणप्पभाए, सक्करप्पभाए, वालुयप्पभाए पंकप्पभाए, धूमप्पभाए य होज्जा ? ' अथवा उत्कृष्टपदिनो नैरयिकाः रत्नप्रभायाम् , शर्क राप्रभायास् , वालुकाममायाम् , पङ्कपभायाम् , ध्रममायां च भवन्ति, ' अहवा रयणप्पभाए जाव पंकप्पभाए, तमाए य होज्जा २' अथवा रत्नप्रभायां यावत् शर्क रामभायां, वालुकाप्रभायां पङ्कप्रभायां तमः प्रभायां च भवन्नि २, ' अहवा रयणप्पभाए जाच पंकप्पमाए, अहेसत्तमाए य होज्जा ३ ' अथवा रत्नपभायां, यावत् शर्क राप्रभायां च, वालुकाप्रभायां पङ्क. तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, धूमप्रभा में तमःप्रभा में और अध सप्तमी में होते हैं । २० । ___ अब उत्कृष्टपदी नैरयिकों के पंचक संयोग से उत्पन्न भंगों का कथन किया जाना है- ' अहदा रयणप्पभाए, सकरप्पाए, बालुयप्पभाए, पंकप्पभाए, धूमप्पमाए होज्जा १ ' अथवो-वे उत्कृष्टपदी नैरयिक रत्नप्रभा में होते हैं, शर्कराप्रभा में होते हैं, वालुकाप्रभा में होते हैं, पंकप्रभा में और धूमप्रभा में होते हैं, 'अहवा-रयणप्पभाए जाव पंकप्पाए, तमाए य होज्जा २, अथवा रत्नप्रभा में, चावत्-शर्क राप्रभा में, वालुकाप्रभा में, पंकप्रभा में और तमप्रभा में होते हैं २, 'अवा रयणप्पभाए जाव पंकप्पभाए अहेसत्तमाए होज्जा ३, अथवा रत्नप्रभा में, यावत्-शर्करोप्रभा में, वालुकामा मे, पकप्रग में और પંકપ્રભા, ધૂમપ્રભા અને અધ સપ્તમીમાં ઉત્પન્ન થાય છે (૧૬) અથવા રનપ્રભા, ધૂમપ્રભા, તમ પ્રભા અને અધ સપ્તમીમાં ઉત્પન થાય છે.
હવે ઉત્કૃષ્ટપદી નૈરયિ કેના પંચક સંગથી બનતા ભંગનું સૂત્રકાર નીચે પ્રમાણે પ્રતિપાદન કરે છે–
“ अहवा रयणप्पभाए, सक्करदपभाए, वोलुयच्यभाए, पकप्पभाए, घूमप्पभाए होज्जा" (१) अथवा ते टपही ना२। २त्नमा, शशमा, वायुमा, ५४मा भने धूमप्रलामा उत्पन्न थाय छे. " अहवा रयणप्पभाए, जाव पंकप्पभाए, तमाए य होज्जा" (२) अथवा तेथे २त्नप्रभा, शराला, वायुप्रमा, ५४मा अने तम:५मामा उत्पन्न थाय छे " अड्वा रयणप्पभाए, जाव पंकप्पभाए, अहे सत्तमाए य होज्जा” (3) अथवा २(नमा, शरामा, पायुप्रसा, ५४मा मन मधासभामा उत्पन्न थाय छे. “ अहवा रयणप्प