________________
credit
धिकद्वादशशतभङ्गा १२६० भवन्ति । चतुष्कसंयोगे तु दशानां चतुति एकः एकः, एकः, सप्त (१-१-१-७) वेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगे पञ्चत्रिंशतो गुणने चत्वारिंशदधिकैकोनत्रिंशच्छत (२९१०) भङ्गा भवन्ति । पञ्चकसंयोगे दशोनां पञ्चधात्वे एकः एकः एकः एकः पट् ( १-१-१-१-६) इत्यादयः पविंशत्यधिकशत (१२६) विकल्पा भवन्ति, तैश्च सप्तपदपञ्चकसंयोगे एकविंशतेर्गुणने षट्चलारिंशदधिक पद्धविंशतिशत (२६४६) भङ्गा भवन्ति । पट्क संयोगेतु दशानां षोढावे एकः एकः एकः एकः एकः पञ्च (१-१-१-१-१-५) इत्यादयः षड्विंशत्यधिकशत (१२६) विकल्पाः तैश्च सप्तपदपट्कसंयोगे सप्तकस्य -
taaranga (८८२) भङ्गा भवन्ति । रातसंयोगे तु दशानां सप्तधात्वे एकः एकः एकः एकः एकः एकः चत्वारः ( १-१-१-१-१-१-४ ) का सात नारक के त्रिक संयोगी ३५ भंगों के साथ गुणा करने पर १२६० भंग होते हैं । इनके चतुष्क संयोग में (१-१-१-७ ) इत्यादि रूप से ८४ विकल्प होते हैं । इन ८४ विकल्पों का सात नारक के चतु
संयोगी ३५ भंगों के साथ गुणा करने पर २९४० भंग हो जाते हैं । इनका पंचक संयोग में ( १-१-१-१- ६ ) इत्यादिरूप से १२६ विकल्प होते हैं । इन १२६ विकल्पों का सात नारक के पंचसयोगी २१ भंगों के साथ गुणा करने पर २६४६ भंग होते हैं । इनके षट्कसंयोग में ( १-१-१-१-१-५) इत्यादिरूप से १२६ विकल्प होते हैं । इन १२६ विकल्पों का सात नारक के छहसंयोगी सात विकल्पों के साथ गुणा करने पर ८८२ भंग होते हैं। इनके सप्तक संयोग में ( १-१-१-१-१
१९२
તેમના ચતુષ્ક સચેગમાં ૮
=૧૮૯ થાય છે. તેમના ત્રિકસયાગમાં ૧-૧-૮' આદિ રૂ૫ ૩૬ વિકલ્પા થાય છે. તે પ્રત્યેક વિકલ્પ દ્વારા સાત નરકના ત્રિકસચેાગી ૩૫ ભંગ થાય છે. તેથી ૩૬ વિકલ્પના ત્રિસયાગી ભગા ૩૫૪૩૬=૧૨૬૦ થાય છે. ૧-૧-૧-૭’ આદિ રૂપ ૮૪ વિકલ્પ અને છે. તે પ્રત્યેક વિકલ્પ દ્વારા સાત નરકના ચતુષ્ક સચે ગી ૩૫ ભાઁગ થાય છે. તેથી ૮૪ વિકલ્પના કુલ ચતુષ્ક સચૈાગી ભંગ ૩૫×૮૪=૨૯૪૦ થાય છે. તેમના પંચક સયાગમાં ૮ १-१-१-१-६” यादि ३५ १२६ विश्य थाय છે. તે પ્રત્યેક વિકલ્પ દ્વારા સાત નરકના પંચક સચેાગી ૨૧ ભગ થાય છે. એવાં ૧૨૬ વિકલ્પના કુલ ભગ ૨૧×૧૨૬=૨૬૪૬ થાય છે. તેમના ષટક સંચાગમાં ૮ ૧-૧-૧–૧–૧-૫ ” ઈત્યાદિ રૂપ ૧૨૬ વિકલ્પના કુલ ષટ્ક सयोगी लौंग ७×१२६=८८२ थाय छे. तेभना सप्त सयोगसां “१-१-१