________________
प्रमेयचन्द्रिका टीका श.६ उ.७ मु.३ उपमेयकालस्वरूपनिरूपणम् ८१. चत्वारिंशता वर्षसहस्रैः ऊना न्यूना-कालो दुःपमसुषमा प्रोच्यते ४, 'एक्कबीसं वाससहस्साई कालो दुसमा' एकविंशतिवर्षसहस्राणि कालः दुःषमा पोच्यते ५, 'एकवीसंवाससहस्साई कालो दुसमदुसमा' एकविंशतिवर्षसहस्राणि कालो दुःषमदुःषमा पोच्यते ६, 'पुणरवि उस्सप्पिणीए एकवीसं वाससहस्साई कालो दुसमदुसमा' पुनरपि उत्सर्पिण्याम् एकविंशतिवर्ष सहस्राणि कालः दुःषमदुःषमा मोच्यते, 'एकवीसं वाससहस्साई जाव-चत्तारि सागरोवमकोडाकोडो कालो सुसममुसमा' एकविंशतिवर्षसहस्राणि यावत्-चतस्रः सागरोपमकोटीकोटयः कालः सुषमसुषमा मोच्यते ६, अत्र यावत्करणात्कालो दुस्समा २, एग सागरोवमकोडाकोडी वायालीसाए वाससहस्सेहिं ऊणि सहस्सेहिं ऊणिया कालो दुस्समसुसमा ४२ हजार वर्ष कम १ सागरोपम कोटाकोटीका जो काल होता है वह दुःषमसुपमा काल कहलाता है । एकवीसं वाससहस्साइं काला दुसमा २१ हजारवर्ष का जो काल होता है वह दुःषमा कहलाता है। एकवीसं वाससहरसाई काला दुसमदुसमा २१ हजार वर्षका ही जो काल होता है वह दु:षमदुःषमा कहलाता है। 'एकवीसं वाससहस्साई जावं चत्तारि सागरोवमकोडाकोडीकालो सुसमसुसमा २१ हजार वर्षसे लेकर यावत् ४ कोटाकोटी सागरोपमका सुषमसुषमाकाल होता है यहां यावत् शन्दसे 'काले दुस्सम दुस्समा, एक्कवीस वाससहस्साई काला दुस्समा२, एग सागरोवमकोडाकोडी बायालीसाए, वाससहस्सेहि ऊणिया का। दुस्समसुस्समा३, दो सागरोवमकोडाकोटीओ काला वाससहस्सेहिं ऊणिया कालो दस्समससमा ४ सयम
रत! ४२ १२ वर्ष प्रभार न्यून ने 'दु:षभसुषमा' ४९ छे, 'एक्कवीस वाससास्साई कालो दूसमा पभाजने २१००० वपना शो छ 'एकवीसं वाससहस्साई कालो इसमदसमा पभषमा पशु २१००० वा ४ो छ. 'एकवीसं वाससहस्साइं जाव चत्तारि सागरोवमकोडाकोडीओ कालों सुसममुसमा' २१००० વર્ષોથી લઈને (યાવતુ) ૪ કેટકેટી સાગરોપમ પ્રમાણકાળ સુષમસુષમા કહ્યો છે અહી 'यावत्' ५४या 'कालो दुस्सम दुस्समा, एकवीसं वाससहस्साइ कालो दुस्समा२ एग सागरोबमकोडाकोडी वायालीसाए, वाससहस्सेहिं ऊणिया कालो दुस्सम मुसमा ३, दो सागरोनम कोडाकोडीयो कालो सुसमदुस्समा ४, तिण्णिसागरोवम कोडाकोडीओ कालो मुसमा' मा पाइने संप यो छे. मेट है ૨૧૦૦૦ વર્ષને કુષમતુષમા કાળ, ૨૧૦૦૦ વર્ષને કુષમાકાળ, ૧ કલાકેડી